SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ (१३९) सं० १५२३ वर्षे वैशाख वदि ४ गुरौ श्रीउपकेश वंशे सं० देल्हा भार्या डूल्हादे पुत्र वडूआ सुश्रावकेण भार्या मेघू पुत्र जयजइता पौत्र पूना सहितेन स्वश्रेयसे श्रीअञ्चलगच्छेश्वर श्रोजयकेसरिसूरीणामुपदेशेन श्रीसम्भवनाथबिंब कारितं प्रतिष्ठितं श्री संघन । ( १४० ) __ संवत् १५२३ वर्षे वैशाख वदि ४ गुरौ श्रीउएसवंशे दो० बडूआ भार्या मेधू पुत्रजईता सुश्रावकेण भा० जीवादे भ्रातृ जटा सहितेन स्वश्रेयसे ॥ श्रोअंचलगच्छेश्वर । श्री जयकेसरिसूरीणामुपदेशेन श्रीधर्मनाथबिंब कारितं प्रतिष्ठितं श्रीसंघेन श्री पत्तने ॥ छः ॥ ( १४१ ) संवत् १५२३ वर्षे वैशाख वदि ४ गुरौ श्रीओऐस वंशे ।। दो० बडूओ भार्या मेधू पु० जटा सुश्रावकेण भा० जाहलणदे भातृ जइता पुना सहितेन स्वश्रेयसे श्रीअंचलगच्छेश्वर श्रीजयकेसरिसूरीणामुपदेशेन श्रीकुंथुनाथबिंब कारितं प्रतिष्ठितं श्रीसंघेन पत्तने ॥ (१४२) सं० १५२४ वर्षे वै० शुदि २ सोमे हडालाग्रामे श्रोवंशे श्रे० वाच्छा भा० पुरी पुत्र्या मं० हीरा भा० वाछू सुत मं० सहसा भा० संभलदे श्राविकया श्रीअंचलगच्छेश श्रीजयकेसरिसूरीणामुपदेशेन स्वमातृपितृ पुण्यार्थ श्रीवासुपूज्यबिंब का० प्र० श्रीसंघेन ॥ ( १४३ ) संवत् १५२४ वर्षे वैशाख सुदि ३ सोमे दिने प्रा० वंशे सा० आका भार्या ललतादे तयोः पुत्र धाग भार्या वीजलदे श्रीअंचलगच्छे श्री श्री केशरिसूरीणामुपदेशेन निज श्रे० श्री शीतलप्रभबिंब कारितं प्रतिष्ठितं श्री सूरिभिः ॥ जयतलकोट वास्तव्यः ।। ( १४४ ) . सं० १५२४ वर्षे ज्ये० सु० ९ सोमे श्रीश्रीवंशे सं० समधर भार्या जीविणि सुता वाहली पि० हेमा युतया पितृ मातृ श्रेयसे अंचलगच्छे श्रीजयकेसरीसूरोणामुपदेशेन श्रीसुविधिनाथबिंब का० प्रति० श्रीसंघेन (૧૩૯) બાલચર(મુર્શિદાબાદ)ને શ્રી સમ્ભવનાથજીના મંદિરની ધાતુમૂર્તિ ઉપરનો લેખ. (૧૪૦) સંતીયા(વીરભૂમ)ના શ્રી આદિનાથજીના મંદિરની ધાતુની પંચતીર્થી ઉપરને લેખ. (૧૪૧) માંડલના શ્રી શાંતિનાથજીના મંદિરની ધાતુમૂર્તિ ઉપરનો લેખ. (૧૪૨) અમદાવાદના શ્રી ચૌમુખશાંતિનાથના દહેરાના ગભારાની ધાતુપ્રતિમા ઉપરને લેખ. (૧૪૩) નાગૌરના શ્રી ઋષભદેવજીના મોટા મંદિર(હીરાવાડી)ની મૂર્તિ ઉપરનો લેખ. (૧૪૪) ઉદયપુરના શ્રી ગોડીજીને મંદિરની ધાતુમૂર્તિ ઉપરનો લેખ.
SR No.032059
Book TitleAnchalgacchiya Lekh Sangraha
Original Sutra AuthorN/A
AuthorParshva
PublisherAnantnath Maharaj Jain Derasar
Publication Year1964
Total Pages170
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy