SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ २७ (९१) सं० १५०९ वर्षे ज्येष्ठ शुदि ७ बुधे अंचलगच्छे श्रीजयकेसरिसूरीणामुपदेशेन श्रीश्रीमा० ज्ञा० श्रे० षयसकेन भा० पोई पु० भोजा राजा राणा सहितेन निजश्रेयोर्थ श्रीधर्मनाथबिंब का० प्र० श्रीसंघेन ॥ ( ९२ ) संवत् १५०९ वर्षे ऊएस वंसे सा० हऊदा भार्या आलणादे पुत्र केन्हाकेन श्रीअंचलगच्छेश श्रीजयकेशरिसूरिणां उपदेशेन पितृ श्रेयोर्थ श्रीआदिनाथबिंब कारितं । ( ९३ ) सं० १५०९ वर्षे ऊएश वंशे सा० पेथड़ भा० पीथाही पु० खेला सरवण साजणकै श्रीअंचलगच्छेश श्रीजयकेशरीसूरि उपदेशेन श्रीविमलनाथ बिम्ब स्वश्रेयसे कारितं प्र० ॥ ( ९४ ) सं० १५१० वर्षे माघ शुदि ५ शुक्रे श्रीश्रीमाल वंशे श्रे० सइभू भा० पांची पु० श्रे० हीरा भा० पुरी पु० श्रे० सुंटा सुश्रावकेण भा० माणिकि सहितेन श्रीअंचलगच्छे गुरू श्रीजयकेसरि उपदेशेन स्वश्रेयसे श्रीकुंथुनाथबिंब का० प्र० श्रीसंघेन ॥ ( ९५ ) . सं० १५१० वर्षे फागु० वदि ३ शुक्रे पल्लीवालज्ञातीय मं० मंडलिक भार्या शाणी पुत्र लालाकेन भार्या रंगी मुख्यकुटुंब युतेन श्रीअंचलगच्छेश श्रीजयकेसरिसुरीणामुपदेशेन श्रीचंद्रप्रभबिंब कारितं । ( ९६ ) सं० १५१० वर्षे ज्येष्ठ शु० ३ गुरौ वीरवंशे श्रीचांपा भा० जासू पुत्र अजाकेन भा० डाही भ्रातृ माला युतेन श्रीअंचलगच्छनायक श्रीजयकेसरिसूरीणामुपदेशेन स्वश्रेयसे श्रीवासुपूज्यबिंब का० प्रति० श्रीसंघेन ॥ (°) અમદાવાદના શ્રી સંભવનાથજિનાલય(ઝવેરીવાડે)ની ધાતુમૂર્તિ ઉપરને લેખ. (૨) જયપુરમાં યતિ કિસનચન્દજીની પાસેની મૂર્તિ ઉપરના લેખ. (૩) આગરાના શ્રી શાંતિનાથજી(નમકમંડી)ના જિનાલયની પંચતીર્થી ઉપરને લેખ. (૪) અમદાવાદના શ્રી સીમંધરજિનના દેરાની ધાતુમૂર્તિ ઉપરને લેખ. (૫) ઘોઘાના શ્રી જીરાવલાપાશ્વનાથના દેરાસરની ધાતુમૂતિ ઉપરનો લેખ. (૬) કેલવાડાના જિનાલયની ધાતુપ્રતિમા ઉપરને લેખ.
SR No.032059
Book TitleAnchalgacchiya Lekh Sangraha
Original Sutra AuthorN/A
AuthorParshva
PublisherAnantnath Maharaj Jain Derasar
Publication Year1964
Total Pages170
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy