SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ संवत १५...................राजसीह भा० मधौदरितयोः नमितं :(निमित्तं) आत्मश्रेयोर्थ श्रीविमलनाथबिंब अंचलगच्छे श्रीजयकेसरसूरिभिः ॥ वीजडलिग्रामे ॥ (८६) सं० १५०९ वर्षे का. व० ३ शनौ श्रीनागर व्य० श्रे० राणा भा० रत्नादे सु० श्रे० पाताकेन भा० हीरु पु० आंबा खीमा हरिदासलय सहितेन श्रीअंचलगच्छेश श्रीजयकेसरिसूरीणामुपदेशेन श्रीसंभवनाथबिंब का० प्र० श्रीसंघेन ॥ (पंचतीर्थी) श्री १५०९ वर्षे मागशर शु० ५ शुक्रे प्रा० ज्ञा० शा० नाउ भार्या हासि पुत्र ठाकरशी भार्या आल्हा भ्रातृ वरसिंह भार्या सलाखु पुत्र चांदा भा० सोमी ठाकु पुत्र जयसिंह सहितेन अंचलगच्छे जयकेसरिसूरीणामुपदेशेन मूलनायक श्रीआदीश्वर प्र० चतुर्विशतिजिनपट्टकः ।। (८८) संवत् १५०९ वर्षे माघ सुदि ५ शुक्रे प्राग्वाटवंशे सं० कर्मट भा० मानु पुत्र ऊधरणेन भार्या सोहिणी पुत्र आल्हा वीसा नीसा सहितेन श्रीअंचलगच्छेश श्रीजयकेसूरिउपदेशेन स्वश्रेयसे श्रीवासुपूज्यस्वामिबिंब कारितं प्र० श्रीसंघेन (८९) सं० १५०९ वर्षे वैशाख शु० १३ शुक्र श्रीश्रीमालज्ञातीय महं० रामा भा० मांकू पुत्र मं० बलिराज सुश्रावकेण भार्या बलादे० वृद्ध भ्रातृ महं० आसा लघु भ्रातृ महं० धना भ्रात पुत्र वीरा प्रमुख कुटुंब सहितेम श्रीअंचलगच्छगुरु श्रीजयकेसरिसूरीणामुपदेशेन स्वश्रेयसे श्रीवासुपूज्यबिंब का० प्र० श्रीसंघन आचंद्रार्क विजयताम् ॥ (९०) ____ सं० १५०९ वैशाख शु. १३ शुक्रे श्रीश्रीमालवंशे महं० मूलराज भा० शारू पु० मं० पंचायण सुश्रावकेण भा० सलपू पु० सूरा शिवदास हरिचन्द्र सहितेन श्रीअंचलगच्छेश श्रीजयकेसरिसूरीणामुपदेशेन पत्नीश्रेयसे श्रीविमलनायबिंब का० श्रीसंघेन प्र० ॥ (૮૫) હણાદ્રા (અબુદાચલ પ્રદક્ષિણા) ના મંદિરની ધાતુમૂર્તિ ઉપરનો લેખ. (૮૬) પાટણના કનાસાના પાડાના મોટા દેરાસરના શ્રી શાંતિનાથજીના ગભારાની ધાતુ પંચતીર્થી ઉપરને લેખ. (૮૭) પેથાપુરનાં બાવન જિનાલયની ધાતુની વિશી ઉપરને લેખ. (૮૮) કરેડા (મેવાડ)ના શ્રી પાર્શ્વનાથજીના મંદિરની પંચતીથી ઉપરને લેખ. (૮૯) વલાદના જિનાલયની ધાતુમૂર્તિ ઉપરને લેખ. (૯) અમદાવાદના શ્રી શાંતિનાથજીના દેરાની ધાતુમૂર્તિ ઉપરને લેખ.
SR No.032059
Book TitleAnchalgacchiya Lekh Sangraha
Original Sutra AuthorN/A
AuthorParshva
PublisherAnantnath Maharaj Jain Derasar
Publication Year1964
Total Pages170
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy