SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ १४ ( ७४ ) सं० १५०७ वर्षे माघ शुदि १३ शुक्रे श्रीश्रीमाळ वंशे व्य० जीदा १ पुत्र व्य० जेतानंद २ पु० व्य० आसपाल ३ पु० व्य० अभयपाल ४ पु० व्य० वांका ५ पु० व्य० श्रीवाउडि ६ पु० व्य० अनंत ७ पु० व्य० सरजा ८ पु० व्य० धींधा ९ पु० व्य० राजा १० पु० व्य० देपाल ११ पु० वसनाना १२ पु० व्य० राम १३ पु० व्य० भीना भार्या मांकू पुत्र वसाहर रयणायर सुश्रावकेण भा० गउरी पु० भूभव पौत्र लाडण वरदे भातृ समधरी सायर भ्रातृव्य सगराकरणसी सारंग वीका प्रमुख सर्व कुटुंब सहितेन श्रीअंचलगच्छे श्रीगच्छेश श्रीजयकेशरिरिणामुपदेशात् स्वश्रेयसे श्रीशांतिनाथ बिंब कारितं प्रतिष्ठितं श्रीसंघेन श्रीभवंतु ॥ ( ७५ ) सं० १५०७ वर्षे माघ सुदि १३ शुक्रे वीरवंशे सं० लीवा भार्या मोटी पुत्र सं० नारद सुश्रावकेण भा० जयरू सहितेन श्रीअंचलगच्छेश श्रीजयकेसरिसूरीणामुपदेशात् श्रीधर्मनाथवित्र' पितुः श्रेयसे कारितं श्रीसंघेन च प्रतिष्ठितं श्रीर्भवतु पूज्यमानं विजयतां || ( ७६ ) १५०७ ज्येष्ठ व० ५ गुरौ उएसवंशे मं० दूदा भा० माघलदे पुत्र मं० आंबासुश्रावण भा० भोली भ्रातृ सीधर देवर सहितेन श्रीअंचलगच्छे जयकेसरिसूरीणामुपदेशेन स्वश्रेयसे श्रीपार्श्वनाथबिंब' कारितं प्रतिष्ठितं श्रीसंघेन (पंचतीर्थी) ( ७७ ) सं० १५०७ वर्षे ज्येष्ठ वदि ५ गुरौ श्री श्रीमालवंशे मं० पर्वत भार्या लाडी पुत्र मं० भोजा सुश्रावकेण भार्या भावलदे पुत्र मांडण मुख्यकुटुंब सहितेन श्रीअंचलगच्छनायक श्री जयकेसरिसूरीणामुपदेशेन - निजश्रेयसे श्रीशांतिनाथबिंब' कारित प्रतिष्ठितं श्रीसंत श्रीरस्तु | ( ७८ ) संवत् १५०८ वर्षे वैशाख वदि १० खौ ओसवंशे सिंधा भा० मचकू पु० सामन माया बा० वीरूश्राविकया पुत्र रत्ना धर्मा कर्मा सहितया श्रोअंचलगच्छे श्रीगच्छेश श्रीजयकेसरिरीणामुपदेशेन स्वश्रेयसे श्रोशांतिनाथत्रित्र कारितं प्रतिष्ठितं श्रीसंघेन ॥ (૭૪) પાલીતાણાના ગામના મેાટા દેરાસરની ધાતુમૂર્તિ ઉપરને લેખ. (૭૫) થરાદના શ્રી મહાવીરસ્વામીના ચૈત્યની મૂર્તિ ઉપરના લેખ. (૭૬) છારા ગામના જિનાલયની ધાતુ પરંચતીર્થી ઉપરનેા લેખ. (૭૭) ઘાઘાના શ્રી નવખડા પાર્શ્વનાથજીના દેરાસરની ધાતુમૂર્તિ ઉપરના લેખ. (૭૮) ખંભાતના ચાકસીની પાળના શ્રી ચિન્તામણિપાર્શ્વનાથ જિનાલયની ધાતુમૂર્તિ उपरना बेम
SR No.032059
Book TitleAnchalgacchiya Lekh Sangraha
Original Sutra AuthorN/A
AuthorParshva
PublisherAnantnath Maharaj Jain Derasar
Publication Year1964
Total Pages170
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy