SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ( ६९ ) सं० १५०५ वर्षे माघ शुदि १० रवौ श्रीश्रीमालज्ञातीय श्रे० कर्मसी भा० हाँस्र पुत्र श्रे० नरपति सुश्रावकेण भा० नयणादे मुख्यसमस्त कुटुंबसहितेन मातृपितृ श्रेयोर्थ अंचलगच्छे गच्छाधिराज श्रीजयकेशरिसूरीश्वराणामुपदेशेन श्री सुविधिनाथबिंब का० प्रतिष्ठितं श्रीसंघेन विभुं विजयतां । ( ७० ) सं० १५०५ वर्षे माघ शु० १० श्रीपद्मप्रभस्वामिबिंबं प्र० श्रीअंचलगच्छे श्रीप्रजाश्रीगच्छनायक श्रीजयाकरसूरीश्वराणामुपदेशेन ॥ ( ७१ ) सं० १५०५ वर्षे माघ सुदि १० रवौ उकेशवंशे मीठडीआ सा० साईआ भार्या सिरीआदे पुत्र सा० भोला सा सुश्रावकेण भार्या कन्हाई लघुभ्रातृ सा० महिराज हरराज पधराज भ्रातृव्य सा० सिरिपति प्रमुख समस्त कुटुंब सहितेन श्रीविधिपक्षगच्छपति श्रीजय केशरसूरिणामुपदेशेन श्रेयोर्थ श्रीसुविधिनाथबिंबं प्रतिष्ठितं श्रीसंघेन || आचन्द्रार्क विजयतां ॥ ( ७२ ) सं० १५०५ वर्षे माघ वदि ९ सोमे श्रीओएसवंशे मीठडीआ शाखायां सा० मेघा भा० माणिकदे पु० सा० तिला सुश्रावकेण भा० दुल्हांदे प्रमुख समस्त कुटुंब सहितेन श्रीअंचलगच्छेश श्रीजयकेसरिस्ररीणामुपदेशेन मातृपित्रोः श्रेयसे श्रीपार्श्वनाथबिंबं का० प्र० श्रीसंघेन ॥ (193) सं० १५०५ वर्षे फागुण सुदि २ शनौ कुपर्दशाखीय श्रीश्रीमालज्ञातीय प० आसपाल भा० तारू सुत सलहीयाकेन भा० फदकूसहितेन० श्रीअंचलगच्छेश श्रीश्रीश्रीजयकेसरिसूरीणामुपदेशेन निजश्रेयोर्थं श्रीअभिनंदननाथबिंब कारितं प्रतिष्ठितं भीसंघेन ॥ श्रीः ॥ (१८) धराहना श्री ऋषलदेव यैत्य ( भोटा भहिर ) नी धातुभूर्ति उपरना होम. (૭૦) માણુસાના નાના દેરાસરજીની ધાતુપ્રતિમા ઉપરના લેખ, (૭૧) પાલીતાણાના ગામના ગાડીપાર્શ્વનાથજીના જિનાાયની પ્રતિષ્ઠા ઉપરના લેખ. (૭૨) અમદાવાદના શ્રી શાંતિનાથજીની પાળના શ્રી શાંતિનાથજીના દેરાની ધાતુમૂર્તિ ઉપરના લેખ. (૭૩) રાધનપુરના શ્રી શાંતિનાથના મદિરની ધાતુમૂર્તિ ઉપરના લેખ.
SR No.032059
Book TitleAnchalgacchiya Lekh Sangraha
Original Sutra AuthorN/A
AuthorParshva
PublisherAnantnath Maharaj Jain Derasar
Publication Year1964
Total Pages170
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy