SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ - संवत् १४९० वर्षे माह सुदि........पक्षे श्रोओसवंशे कच्छग ज्ञातीय सा० अजीआ सुत सा० जेसा भार्या जासू पुत्र पोमासाणादिभिः अञ्चलगच्छेश श्रीजयकीर्तिसूरीणामुपदेशेन श्रीचन्द्रप्रभविबं कारितं प्रतिष्ठितं श्रीसूरिभिः ॥ (५२) सं० १४९० वर्षे वैशाख शुदि ३ सोमे श्रीअंचलगच्छेश श्रीजयकीर्तिसूरीणामुपदेशेन श्रीश्रीमाल. मंत्रि वाका भार्या राजू श्राविकया मं० महिराजजोगा जनन्या स्वश्रेयसे श्रीपार्श्वनाथबिंब कारितं प्रतिष्ठितं च सुश्रावकैः ।। सं० १४९१ वर्षे माघ शुदि ५ बुधे श्रीअंचलगच्छेश श्रीजयकीर्तिसूरीणामुपदेशेन उकेशवंशे सं० गोपा भा० साधू पुत्र्या रमाई श्राविकया निजश्रेयोऽर्थ श्रीसुमतिनाथ बिबं कारितं प्रतिष्ठितं च समग्र श्रोसंघेन ॥ (५४) सं० १४९३ वर्षे फा० वदि ११ गुरौ प्रागवंशे सा० खेता भा० उमादे सुत भीडाछत्र धरणकेन श्रीअंचलगच्छेश श्रोजयकीर्तिसूरीणामुप० श्रीशीतलनाथबिंब का० ॥ ( ५५ ) संवत् १४९४ मा० सु० ११ ओस वंशे काल्हणसीह लाइणि सुत कोवापाकेन श्रीअंचलगच्छे श्रीजयकीर्तिसूरिणामु. श्रीनेमिनाथ बिंबं कारितं प्रतिष्ठितं श्रीसूरिभिः ।। श्रीः ।। सं० १४९८ वर्षे फागुण शुदि ७ शनौ श्रीश्रीमाली व्य० सूटा भा० सूहवदे सु० देवसी मा० हीरादे तथा माल्हणदे श्राविकया श्रीअंचलगच्छेश श्रीजयकीर्तिसूरीणामुपदेशेन श्रीसुमतिनाथ बिंबं स्वश्रेयसे का० प्र० श्रीसंघेन ॥ (૫૧) નાગૌરના શ્રી ઋષભદેવજીના મોટા દહેરા (હીરાવાડી)ની મૂર્તિ ઉપરને લેખ. (પર) ખંભાતના ભયરાપાડાના શ્રી નેમિનાથજિનાલયની ધાતુમૂર્તિ ઉપરને લેખ. (૫૩) ખંભાતના માણેકચોકના શ્રી પાર્શ્વનાથજિનાલયની ધાતુમૂર્તિ ઉપરને લેખ. (૫૪) અમદાવાદને શ્રી પાર્શ્વનાથનાજિનાલયના ગભારાની ધાતુમૂર્તિ ઉપરને લેખ. (૫૫) હૈદરાબાદ (દક્ષિણ)ના રેસીડેન્સીબજારના શ્રી પાર્શ્વનાથજીનાજિનાલયની પંચતીર્થી ઉપરનો લેખ. (૫૬) અમદાવાદના શ્રી શાંતિનાથજીના દહેરાની ધાતુપ્રતિમા ઉપરને લેખ. : (
SR No.032059
Book TitleAnchalgacchiya Lekh Sangraha
Original Sutra AuthorN/A
AuthorParshva
PublisherAnantnath Maharaj Jain Derasar
Publication Year1964
Total Pages170
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy