SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ (४५) सं० १४८४ वर्षे बै० शु०२ शनौ श्रीश्रीमाली मं० सिंहा भा० सींगारदे सुत काछाकेन भा० राजू सुत महिराज जोगा मुख्य कुटुंबयुतेन स्वश्रेयसे सुपार्श्वनाथबिंबं श्रीअंचलगच्छेश श्रीजयकीर्तिसूरीणामुपदेशेन कारितं प्रतिष्ठितं श्रीसंघेन ॥ (४६ ) संवत् १४८४ वर्षे वैशाख शुदि ३ श्रीश्रीमालज्ञातीय मंत्रि सीहा भार्या चमकू सुत नरसिंह भार्या लहकूभ्यात्मश्रेयसे श्रीसुमतिनाथबिंब का० श्रीअंचलगच्छे श्रीजयकीर्तिसूरीणामुपदेशेन । (४७) संवत् १४८७ वर्षे पोष सुदि २ रवौ दिने श्रीअचलगच्छे श्रीमेरुतुंगसूरिः पट्टोधर श्रीगच्छनायक श्रीजयकीर्तिसूरीणामुपदेशेन श्रीदात्रयवास्तव्य प्राग्वाटज्ञातीय सा० भाडा सुत सा० झामट भार्या........... (४८) सं० १४८७ वर्षे माघ ०५ गुरौ श्रीश्रीमाल ज्ञा० श्रे० वीरधवल भा० वीजलदे सु० भूभवेन भा० भाभलदे प्रमुख कुटुंबसहितेन स्वपुण्यार्थ संभवनाथबिंबं श्रीअंचलगच्छेश श्रीजयकीर्तिसूरीणामुपदेशेन का० प्र० श्रीसंघेन ॥ (४९) सं० १४८७ वर्षे माघ शु० ५ गुरौ श्रीमाल ज्ञा०......भा. चांपलदे सुत डामरेण.... स्वपुण्यार्थ पितृमातृ........श्रीधर्मनाथबिंबं श्रीअंचलगच्छनायक श्रीजयकीर्तिसूरीणामुपदेशेन का० प्र० श्रीसंघेन ॥ ( ५० ) सं० १४८८ वर्षे कार्तिक सु० ३ बुधे अंचलगच्छे श्रीजयकीर्तिसूरेरुपदेशेन नागरज्ञातीय परी० धांधा (केन ) मा० आल्हणदे सुत हापाश्रेयसे भवतु श्रीअभिनंदनबिंबं कारापितं प्र. श्रीसूरिभिः । (૪૫) માતર ગામના શ્રી સુમતિનાથમુખ્ય બાવન જિનાલયની ધાતુમૂર્તિ ઉપરને લેખ. (૪૬) ઘેઘાના શ્રી સુવિધિનાથજીના મંદિરની ધાતુમૂર્તિ ઉપરનો લેખ. (૪૭) શ્રી જીરાવેલા તીર્થની દેવકુલિકા નં. ૬ ઉપરને લેખ. (૪૮) વડોદરાના પટેળીઆળના શ્રી મનમોહનપાર્શ્વનાથજીના દહેરાની ધાતુપ્રતિમા . उपरनो म. (૪૯) ઉંઝાના જિનાલયની ધાતુપ્રતિમા ઉપરને લેખ. (૫૦) થરાદના દેશાઈ શેરીના શ્રી વિમલનાથ ચિત્યની ધાતુમૂર્તિ ઉપરને લેખ.
SR No.032059
Book TitleAnchalgacchiya Lekh Sangraha
Original Sutra AuthorN/A
AuthorParshva
PublisherAnantnath Maharaj Jain Derasar
Publication Year1964
Total Pages170
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy