SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ १०७ ( ४६९ सं० १५०५ वर्षे फागुण सुदि २ शनौ कुपर्द शाखीय श्रीश्रीमालज्ञातीय प० आसपाल भा० तारू सुत सलहीयाकेन भा० फदकू सहितेन श्रीअंचलगच्छेश श्री श्री श्री जयकेसरिसूरीणामुपदेशेन निजश्रेयोर्थ श्री अभिनंदन.. ( ४७० ) सं० १५०८ वर्षे आषाढ शुदि १० सोमे श्री ओएसवंशे लालणशाखायां सा० मा भार्या महणदे पुत्र सा० पेथड श्रावकेण भार्या देल्हू । पुत्र देवत्ता डामरा माणा सहितेन श्री अंचलगच्छे गुरुश्रीजयकेसरिसूरीणामुप० निजश्रेयसे श्रीपद्मप्रभबिंब' का० प्र० संघेन । ( ४७१ ) सं० १५१० वर्षे वैशाष सुदि ३ सोम श्रीमालवंशे सं० नायक भार्या मधू सु० भोजा बजा सिंहासुश्रावके (न) निजपितुः श्रेयोर्थ श्रीअंचलगच्छे श्रीजयकेसरिसूरीणामुपदेशेन विमल - नाथ कारितं प्रतिष्ठितं च श्रीसंघेन । ( ४७२ ) सं० १५११ वर्षे फागुण शुदि १२ बुधे श्रीश्रीवंशे मं० अर्जुन भा० आल्हणदे सु० शिवा भा० वाहना सुश्राविकया सु० हीरासहित वो (या) श्री अंचलगच्छे गुरु श्री जयकेसरिसूरीणामुपदेशेन श्रीविमलनाथचिंब कारितं । प्रतिष्ठितं श्रीसंघेन ॥ श्रीः ( ४७३ ) सं० १५१३ माघ वदि २ शुक्रे श्रीश्रीमालवंशे सं० सउंरा भा० कोई पुत्र सं० लींबा भा० लीलादे पुत्र सं० हरपति सुश्रावकेण तस स्वकुटुंबसहितेन भार्या धारू पुण्यार्थ श्री अंचलगच्छे गुरुश्रीजयकेसरिसूरि उपदेशेन श्री अभिनंदनस्वामिबिच कारितं श्रीसंघेन प्रतिष्ठितं च चिरं नंदतु । ( ४७४ ) सं० १५१५ माह व० ६ बुधे श्रीश्रोत्रंशे श्रे० डूंगर भा० रूडी पु० ० वीरा श्रावण भा० माणिकदे पु० वाला सहितेन पूर्वज प्रीतये श्रीअंचलगच्छेश श्रीजयकेसरीसूरीउपदेशात् श्रीश्रीश्रीविमलनाथबिंब का० प्र० श्रीसंघेन श्रीं ॥ * (૪૬૯) રાધનપુરના શ્રી શાંતિનાથ જિનાલય(ભાનીપાળ)ની પંચતીર્થી ઉપરના લેખ. (४७०) राधनपुरना श्री नाना शांतिनाथना भ'हिर (अन्नूरी शेरी) नी ययतीर्थीना बेम. (४७१) राधनपुरना श्री सहस्रइया पार्श्वनाथ भहिर (म'मावाणी शेरी)नी पंयतीर्थीना सेम. (૪૭૨) રાધનપુરના શ્રી શામળા પાર્શ્વનાથના મદિર(ખંબાવાળી શેરી)ની પંચતીર્થીના લેખ. (૪૭૩) રાધનપુરના શ્રી મહાવીરસ્વામી જિનાલય(ભેાંયરા શેરી)ની પંચતીર્થી ઉપરના લેખ. (४७४ ) राधनपुरना श्री सहस्रइया पार्श्वनाथ निनासय (ममावाणी शेरी) नी पंयतीर्थीना बेम
SR No.032059
Book TitleAnchalgacchiya Lekh Sangraha
Original Sutra AuthorN/A
AuthorParshva
PublisherAnantnath Maharaj Jain Derasar
Publication Year1964
Total Pages170
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy