SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १०६ ( ४६३ ) सं० १४६८ वर्षे का० २ सोमे श्रीश्रीमालज्ञातीय श्रे० कडूया भार्या ऊतायाः सुताः श्री थाणारसी श्री.....भ्यां श्रीसंभवनाथबिंबं श्रीमुनिशेखरसूरीणामुपदेशेन पित्रुः भातृ चीरपाल श्रेयोर्थ कारापितं । बजाणाग्राम वास्तव्यः ॥ ( ४६४ ) सं० १४६९ वर्षे माघ व० ५ हस्तार्के श्रीप्राग्वंशे म० सामंत पु० भादा भा० देल्हणदे पु० म० सिंधाकेन बा० संपूरी श्रे० श्री आदिनाथबिंब' पंचतीर्थीरूपं श्रोअंचलगच्छे श्रीमेरुतुंगसूरीणां उप० कारितं प्र० श्रीसंघेन ॥ श्री ( ४६५ ) सं० १४७६ वर्षे वैशा० वदि १ अञ्चले म० चड़का सुत म० राजाकेन प्र० श्री पार्श्वना० कारित ( ४६६ ) संवत् १४८६ वर्षे वैशाष शुदि २ सोमे श्री ऊकेशवंशे सा० तेजा भार्या तेजलदे पुत्र सा० नाथ। सुश्रावकेण स्वपितुः श्रेयोर्थ श्रोअंचलगच्छे श्रीजयकीर्तिसूरीणामुपदेशेन श्री सुमतिनाथबिंब' कारितं प्रतिष्ठितं । श्रसिंघेन । शुभं भवतु ॥ ( ४६७ सं० १४८९ वर्षे माघ सु० ५ सोमे श्री अंचलगच्छेश श्रीजयकीर्तिसूरीणामुपदेशेन उकेशवंशे सा० पूना भा० मचू तत्पुत्रेण सा० सामल श्रावकेन स्वश्रेयोर्थं श्री सुमतिनाथबिंब' कारितं प्रतिष्ठितं च सुश्रावक प्रवरैः || ( ४६८ ) संवत् १५०४ वर्षे वैशाख सुदि ३ शनौ श्री अंचलगच्छेश श्री जयकेसरिसुरीणामुपदेशेन श्रीश्रीमाली श्रे० आका भा० राजू पुत्र आसा भा० देमतिसहितेन पितुः श्रेयोर्थ श्री चंद्रप्रभस्वामिबिंब कारितं प्रतिष्ठितं च श्रीसंघेन ॥ (४९३ ) राधनपुरना श्री शांतिनाथ जिनालय (लानीयोज ) नी पंचतीर्थी उपरना प्रेम. (૪૬૪) રાધનપુરના શ્રી કલ્યાણપાર્શ્વનાથ જિનાલયની પંચતીર્થી ઉપરના લેખ. (૪૬૫) જેસલમેરના શ્રી ચંદ્રપ્રભસ્વામીના મંદિરની ધાતુમૂર્તિ ઉપરના લેખ. (૪૬૬) રાધનપુરના શ્રી ગેાડીજીના જિનમદિરની પંચતીર્થી ઉપરના લેખ. (૪૬૭) રાધનપુરના શ્રી ચિંતામણિપાર્શ્વનાથ જિનાલય(ચિંતામણિશેરી)ની પંચતીર્થીના લેખ. (૪૬૮) રાધનપુરના શ્રી આદીશ્વર જિનાલય(આદીશ્વર ખડકી)ની પહેંચતીર્થી ઉપરના લેખ.
SR No.032059
Book TitleAnchalgacchiya Lekh Sangraha
Original Sutra AuthorN/A
AuthorParshva
PublisherAnantnath Maharaj Jain Derasar
Publication Year1964
Total Pages170
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy