SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ (४०३ ) सं० १४६७ वर्षे माह सुदि ५ शुक्रे प्रा० व्य० डीडा भा० रयणी पुत्री मेची आत्मश्रेयसे श्रीशांतिनाथबिंबं का० प्र० अंचलगच्छे श्री मेरुतुंगसूरि उपदेशेन (४०४) ॥ सं० १४६८ काती वदि २ सोमे श्री अञ्चलगच्छेश श्री क........... "मंडलीक भा० गोल्ह मातापिताश्रेयो) श्री पार्श्वनाथबिंबं श्री मेरुतुंगसरिणा उप० कारितं प्रतिष्ठितं श्रीसुरिभिः । (४०५) सम्वत् १४७१ वर्षे आषाढ सुदि २ शनौ श्रीमाली श्रे० सूरा चांपाभ्यां भगिनी काउं भगिनी पुत्री वइराकयोः श्रेयोर्थ तयोरेव द्रव्येन ॥ श्री अञ्चलगच्छे ॥ श्री महीतिलकसरीणामुपदेशेन श्रीधर्मनाथबिंबं कारितं प्रतिष्ठितं च । (४०६) सं० १४९० वर्षे माह सुदि पक्षे श्रीउसवंशे कच्छगज्ञातीय सा० अजीआ सुत जेसा भार्या जासू पुत्र सोमा सारंगादिभिः श्रीअंचलगच्छेश श्रीजयकेशरिसूरीणामुपदेशेन श्रीचन्द्रप्रभ. बिब कारितं प्रतिष्ठितं श्री सूरिभिः (४०७ ) ॥ संवत् १४९० वर्षे माह सुदि ५ दिने श्री उम्रवंशे सा० पेथा पुत्र सा० वील्हाबेन पितुः श्रेयसे श्रीअंचलगच्छेश श्री जयकेशरिसूरिणामुपदेशात् श्री कुन्थुनाथबिंबं कारितं (४०८) ॥ सं० १४९१ वर्षे ज्येष्ठ वदि ५ शुक्रे ऊकेशज्ञातौ लालणगोत्रे श्रे० डूंगर भार्या पूरी पुत्र सोमाकेन भार्या भीमणा युक्तेन श्री अंचलगच्छेश्वर श्रीजयकीर्तिसूरीणामुपदेशेन स्वश्रेयसे श्री आदिनाथबिंब कारितं प्रतिष्ठितं श्री संघेन । श्री : (४०3) अयामु)ना श्री थुनाथ नियनी घातुभूति पर म. (४०४) नागाना यासाठयाना महिनी धातुभूति पर बेम. (४०५)-सखाना(मध्यप्रदेश)ना श्री मुनिसुव्रत लिनालयनी पथर By (४०६) नागारना भाटा भाहिरनी पयतीर्थी परने म..... (૪૦૭) સાંગાનેર(જયપુર)ના શ્રી મહાવીર જિનાલયની પંચતીર્થી ઉપરને લેખ (૪૦૮) રતલામના માલીસાના મંદિરની પંચતીર્થી ઉપરનો લેખ.
SR No.032059
Book TitleAnchalgacchiya Lekh Sangraha
Original Sutra AuthorN/A
AuthorParshva
PublisherAnantnath Maharaj Jain Derasar
Publication Year1964
Total Pages170
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy