SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ श्री अंचलगच्छीय लेख संग्रह द्वितीय खंड ( ३९८ ) सं० १३६९ वैशाख सुदि ९ मोरीयावास्तव्य श्रे० ज्यासा भार्या लालू पुत्र देवड हरिपाल । ली(2) श्री शांतिनाथबिंबं कारि० श्री देवेंद्रसूरीणामुपदेशेन ( ३९९ ) ............ श्रेयसे श्री आदिनाथबिंब कारापितं श्री मेरुतुंगमरिणामुपदेशेन प्रतिष्ठित श्री सूरिभिः ॥ (४००) __संवत् १४३३ वर्षे वैशाख सुदि ९ शनौ अंचलगच्छे उपकेशज्ञातीय महं० वीकम पुत्र मेघाकेन आत्मश्रेयो) श्रीवासुपूज्यबिंबं कारितं प्रतिष्ठितं श्रीसूरिभिः । (४०१) ॥ सं० १४४६ वर्षे जेठ वदि ३ सोमे श्री अंचलगच्छेश श्री मेरुतुंगसरीणामुपदेशेन श्रीश्रीमालज्ञातीय व्य० सारङ्ग तत्पु० सायरेण बांधव व्य० साल्हाश्रेयसे श्री शान्तिनाथविवं कारितं प्रतिष्ठितं च श्री सूरिभिः ।। (४०२) संवत् १४४९ वर्षे वैशाख सुदि ६ शुक्रे श्रीअंचलगच्छे श्रीउकेशवंशे सा० नेमीचन्द्र सुत सा० मूलु सुश्रावकेण भार्या सा० चाहिणि सहितेन स्वश्रेयसे श्रोसुविधिनाथवि कारितं प्रतिष्ठितं श्री संघेन ॥ (૩૮) સુરતના શ્રી શાંતિનાથજીજિનાલય(નવાપુરા)ની ધાતુમૂર્તિ ઉપરને લેખ. (૩૯) ગારીઆધારના શ્રી શાંતિનાથ જિનાલયની ખંડિત ધાતુમૂર્તિ ઉપરનો લેખ(૪૦) કિશનગઢના ખરતરગચ્છીય ઉપાશ્રયની પંચતીર્થી ઉપરને લેખ. (૪૦૧) વહેલાર(ગુજરાત)ના શ્રી અજિતનાથ જિનાલયની પંચતીર્થી ઉપરના લેખ. (૪૦૨) મેડતાના શ્રી શાંતિનાથ જિનાલયની ધાતુર્તિ ઉપરને લેખ.
SR No.032059
Book TitleAnchalgacchiya Lekh Sangraha
Original Sutra AuthorN/A
AuthorParshva
PublisherAnantnath Maharaj Jain Derasar
Publication Year1964
Total Pages170
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy