SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ( ३१४ ) संवत् १६८३ ज्येष्ठ शुदि ६ गुरौ श्रीश्रीमाली ज्ञातीय परीक्ष सोनजीकेन श्रीचंद्रप्रभबिंबं कारितं प्रतिष्ठितं संघेन श्री अंचलगच्छे भ० श्रीकल्याणसागरसूरीणामुपदेशतः सा० पदमसी कारित प्रतिष्ठायां श्रीरस्तु ॥ ६७ ( ३१५ ) संवत् १६८३ वर्षे । पातिसाहजिहांगीरश्रीसलेम साहभूमंडलाखंडलविजयरा (ज्ये) श्रीचक्रेश्वरीनमः ॥ ॐ ॥ महोपाध्यायश्री ५ श्रीहेममूर्तिगणिसद्गुरुभ्योनमः ॥ श्री ॥ ॐ ॥ ॥ ॐ नमः ॥ स्वस्ति श्रीः शिवशंकरोऽपि गणमान् सर्व्वज्ञशत्रुंजयः शर्व्वः शंभुरधीश्वरश्व भगवान् गौरो वृषांको मृडः । गंगोमा तिरस्त कामविकृतिः सिद्धेः कृताऽतिस्तुती रुद्रो यो न परं श्रिये स जिनपः श्रीनाभिभूरस्तु मे ॥१॥ उद्यच्छ्रीरजडः कलंकरहितः संतापदोषाऽपहः सोम्यः प्राप्तस [...]याऽमितकलः सुश्रोर्मृगांकोऽव्ययः । गौरानो मृतसूरपास्तकलुषो जैवातृकः प्राणिनां चंद्रः [कर्म ] जयत्यहो जिनपतिः श्रीवैश्वसेनिर्महान् ||२|| त्यक्त्वा राजीमतों यः स्वनिहितहृदयानेकपत्नीः पां सिद्धिस्त्रीं भूरिरक्तामपि बहु चकमेऽनेकपत्नीमपीशः । लोके ख्यातस्तथापि स्फुरदतिशय ( वान् ) ब्रह्मचारीतिनाम्ना स श्रीनेमिजिनेंद्रो दिशतु शिवसुखं सात्वतां योगिनाथः ||३|| चंचच्छारदचंद्रचा[रुव ]दनश्रेयोविनिर्यद्वचः पेयूषौर्धानषेकतो विषधरेणापि । देवत्वं सुकृतैकलभ्य [म]तुलं यस्यानुकंपानिधेः स श्रीपार्श्वजिनेशितास्तु सततं विघ्नच्छिदे सात्वताम् ||४|| यस्य श्रीरशास[i] क्षितितले मार्तडबिंबायते यद्वाक्यं भवसिन्धुतारण विधौ पोतायते देहिनाम् । यदुद्ध्यानं [भ] विपापपंकदलने गंगांबुधारायते श्री सिद्धार्थनरेंद्रनंदनजिनः सोऽस्तु श्रिये सर्व्वदा ||५|| (૩૧૪) ખેડાના શ્રી ભીડભ ંજનપાશ્વનાથજિનાલયની ધાતુપ્રતિમા ઉપરના લેખ. (૩૧૫) શ્રી શત્રુંજયગિરિ ઉપર હાથીપાળ અને વાઘણપાળ વચ્ચે આવેલી વિમલવસહિ ટુંકમાં, ડાબા હાથે રહેલા મદિરના એક ગેાખલામાં મૂકેલા શિલાલેખ.
SR No.032059
Book TitleAnchalgacchiya Lekh Sangraha
Original Sutra AuthorN/A
AuthorParshva
PublisherAnantnath Maharaj Jain Derasar
Publication Year1964
Total Pages170
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy