SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ ( मुने रिमां परां गिरं निपत्थ पादयो स्तदा हो मुनीश ! तावकं वयं प्रसन्नतां गता: १ ) निशम्य ते जना श्चिरम् बभाषिरे प्रियम्वदाः ॥३२॥ विलोक्य शुद्ध भावकम् वयैव कुप्रथा हता ॥३३॥ ततः समागत्य तदीय वृत्तं गुरुं बभाषे सकलं सशान्ति : परन्तु स स्वार्थ विलिप्त चेता गुरु विरुद्धं कथयाम्बभूव ||३४|| न पाल्यते सम्प्रति शुद्ध भावः केनापि कुत्रापि मुनीश्वरेण भिक्षो ! रतस्त्वं किल काल मेतं वेदय तूष्णीं भव दूषणेषु ||३५|| यः पालये त्कोऽपि घटी द्वयेऽपि शुद्धं च यदि साधु वर्य्य: स केवलज्ञान मुपैतु तर्हि त्वं तेन तूष्णीं भव दूषणेषु || ३६ || कर्यसूलैर्विपरीत मेतत् भिक्षु गुरुन्तं विशदं जगाद गुरो नेति कुहापि दृष्टं शास्त्रान्तरे पद्मवताऽभ्यवादि ३७ एतत्तु सूत्रेषु मयाव्यलोकि एवं वचो वक्ष्यति वेषधारी "न पाल्यते सम्प्रति शुद्ध भाव: केनापि कुत्रापि मुनीश्वरेण” ३८ स्यात् केवलत्वं घटिका द्वयेन यदा तदाहं श्वसनं निरुद्वय अपि दाम : पालयितुं चरित्रं "परन्तु सूत्रे विहितं नही ३६ वीरस्य पार्श्वेपि पुरा मुनीद्रा गृहीतवन्तो बहवः सुदीक्षाम् केवलं सकला नैषुः नाऽपालि किन्तै र्घटिका द्वयेऽपि ४० गुरो ! विमुच्येति वृथा प्रपञ्चं श्रद्धां सुशुद्धां तरसा गृहीष्व न शोभन: स्थानकवास एष न्त्यक्तं स्वकीयं गृहमेव यहि ४१
SR No.032041
Book TitleBhram Vidhvansanam
Original Sutra AuthorN/A
AuthorJayacharya
PublisherIsarchand Bikaner
Publication Year1924
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy