SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ लक्षीकृत्य लषत्कुक्षि भविधर्मोपदेशकम् तेजःपुञ्जमिव प्राची वंशाकाशे चकाशेऽथ शुक्ल पक्ष द्वितीयास्थः गद्गदै र्वचनै रेष लालितो ललनांकेषु असारेऽपि च संसारे सार धर्म मवैहिष्ट भावेन सुसाधूनां धर्म्म मन्वेषयामास अनाथं जिन सिद्धान्ते टोलाऽऽव जनता नाथं बाल रत्न मजीजनत् ॥१२॥ -गृहस्थ रीत्याऽथ विवाहितोऽपि संसार चक्रे न चकार बुद्धिम् नाशीविषाणां विषयेऽपि जातो न लिप्यते स्वच्छ मणि र्विषेण ||१६|| वन्धोऽपि निर्गुणः कापि निर्विषोSपि फणी मान्यः एतस्मिन्नन्तरे भिक्षो भावि संयोगतो लेभे बर्द्धमानः शनैः शनैः शशीव शरदः शिशुः || १३ || चकर्ष पथिकानपि वालको ललितालकः || १४ || भिक्षु नाम्नाऽवनामित: क्षार सिन्धा विवामृतम् ||१५| केवलं वेषधारिषु पल्वल्वेष्विव हीरकम् ||१७|| सनाथं वेष धारगो रघुनाथ मथो ययौ ॥ १८ ॥ बहिराडम्वरायितः फणाsscोपैर्हि केवलैः ॥ १६ ॥ दक्षा भिक्षार्थिन स्ततः वियोगं सहयोगिनी ॥२०॥ रघुनाथ समीपेऽयं दीक्षितो द्रव्य दीदाया कचिसँगै र्मरन्दार्थ रोहीतोऽपि निषेव्यते ॥ २१॥
SR No.032041
Book TitleBhram Vidhvansanam
Original Sutra AuthorN/A
AuthorJayacharya
PublisherIsarchand Bikaner
Publication Year1924
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy