SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ भ्रम विध्वंसनम् । पृष्टैर्मुमुक्षुभिर्यद्विधेयं तद्दर्शयितुमाह । दुहश्रोत्रीत्यादि --- यद्यस्ति पुण्यमित्येवमूचुस्ततोऽनन्तानां सत्वानां सूक्ष्म वादराणां सर्वदा प्राणत्याग एव स्यात् । श्रप्रीणनमात्रन्तु पुनः स्वल्पानां स्वल्पकालीयम् यतोऽस्तीति न वक्तव्यम् । नारित पुण्य मित्येवं प्रतिपेधेऽपि तदर्थिना मन्तरायः स्यात् - इत्यतो द्विविधाप्यस्ति नास्ति वा पुण्य मित्येवं ते मुमुक्षवः साधवः पुनर्न भाषन्ते । किन्तु पृष्ठैः सद्भिर्मोन मेव समाश्रयणीयम् । निर्वन्धेत्तस्माकं द्विचत्वारिंशेष वर्जित आहार : कल्पते । एवं विपये मुमुक्षूणामधिकार एव नास्तीयुक्तम् ७२ सत्यं वप्रेषु शीतं - शशि कर धवलं वारि पीत्वा प्रकामं व्युच्छिन्ना शेर्पा तृष्णा: - प्रमुदित मनसः प्राणितार्था भवन्ति । शेषं नीते जलौघे - दिनकर किरणे यन्त्यनन्ता विनाशं तेन दासीन भावं - ब्रजति मुनिगणः कूपवप्रादि कार्ये ||१|| तदेव मुभयथापि भापिते रजसः कर्मण आयो लाभो भवती त्यतस्तमाय रजसो - मौनेनाऽनवद्य भावणेन वा हिला (त्यस्ता ) तेऽनवद्य भाषिणो निर्वाणं मोक्षं प्राप्नुवन्ति ॥ २१ ॥ इहां शीलाङ्काचार्य कृतः २० वीं गाथा नी टीका में इम कह्यो जे पौ सत्कारादिक ना दान ने जे घणा ने उपकार जाणी ने प्रशंसे, ते परमार्थ ना अजाण प्रशंसा द्वारा करी घणा जीवा नो वध बांच्छे छै । प्राणातिपात बिना ते दान उत्पत्ति थी माटे । अने सूक्ष्म ( तीक्ष्ण बुद्धि छै म्हारी पहवो मानतो आगम सद्भाव अजाणतो तिण ने निषेधे, ते पिण अविषेकी प्राणी नी वृत्तिच्छेद ने वर्त्तमानकाले पामवानो विघ्न करे । इहां तो दान वर्त्तमानकाले निषेध्यां अन्तराय कही है । पिण अनेरा कालमें अन्तराय कही न थी । अने वली २१ वीं गाथा नी टीका में पिण इम हीज कह्यो । राजादिक वा अनेरा पुरुष कुआ तालाव पौ दानशाला विषे उद्यत थयो थको साधु प्रति पुण्य सद्भाव पूछे, तिवारे साधु ने मौन अवलम्बन करवी कही । पिग तिण काल नो निषेध कसो न थी । अने बड़ा टब्बा में पिण वर्त्तमानकाल से इज अर्थ कह्यो 1 ते अर्थ मिलतो ते
SR No.032041
Book TitleBhram Vidhvansanam
Original Sutra AuthorN/A
AuthorJayacharya
PublisherIsarchand Bikaner
Publication Year1924
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy