SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ माहिवाओ- -माघवातः मुसलं - मांसलम् मुहुरोमराइ - भ्रूः रअणिद्धअं- कुमुदम् रगिल्लो – अभिलषित: रिछोली- पंक्ति: रिमिणो - रोदनशील : रूपरूइआ - उत्कलिका रोक्काअं - प्रोक्षितम् लंबा-वल्लरी, लइणा - लता लज्जालु इणी - कलहकारिणी लववो -सुप्तः लुक्को - सुतः ल्हिको केश: - - गतः वअणीआ - उन्मत्ता, दुःशीला वक्कं पिष्टम् वच्छुद्धलिओ—प्रत्युद्धतः वडणायो - घर्घरकण्ठ: बडिमं स्तुतम् वडइअं - पीडितम् वणनत्तडिअं - पुरस्कृतम् वप्पिअं रक्तम् वरइत्तो - नूतनवर: वरत्तो - पीतः, पतितः, पेटितः वल्लटं — पुनरुक्तम् अभिनव प्राकृत - व्याकरण र मिअं— अलंकृतम् मुद्दलं - मुखम् मेहुण - मातुलात्मजा, रइलक्खं जघनम् रिअं - लूनम् रिट्रो-अरिष्टम्, दैत्य, काक: -आक्रान्तः रुद्धोवसिणी - रूपवती लअणी - लता लक्कुडो - लगुड : लडहा - विलासवती लाहिल्लो - लम्पट : लोट्टो - स्मृतः स्याली वइरोडो - जार: वक्खलं - आछादितम् वंजर - मार्जार: वडिसाअं - स्तुतम् वड्डअरो - बृहत्तरः वणइ - वनराजि: वंद — वृन्दम् पिओ - केदार: वरण्डो - प्राकारः वल्लकिअं - उत्संगितम् - वल्लविअं - लाक्षारक्तम् २३१
SR No.032038
Book TitleAbhinav Prakrit Vyakaran
Original Sutra AuthorN/A
AuthorN C Shastri
PublisherTara Publications
Publication Year1963
Total Pages566
LanguageHindi, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy