SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ २३० पिडओ - आदिन्नः पिप्पडिअंतू किंचित्पठितम् पिव्वं - जलम् पुण्णाली -- पुंश्चली पुरिलो — दैत्यः पुव्वंगो - मुण्डितः पेसणआली - दूती पेकिअं-यूपरटितम् बइलो – बलीवर्दः बन्धोल्लो-मेल: बम्हालो - अपस्मारः बहिओ - मथितः बहुलिआ - ज्येष्ठभ्रातृवधूः बाओ - बालः बुलबुलो—बुदबुदः भच्चो - भागिनेयः भाइरो—भीरुः भिगं - नीलम्, स्वीकृतम् भेज्जो - भीरू : -- मइमोहिणी - सुरा मघोणो - मघवान् मडप - गर्व: अभिनव प्राकृत - व्याकरणे मदोली- दूती मरिओ - लुटितः, विस्तीर्णः महल्लो - मुखर : माउच्चा - मातृष्वसा, सखी माणंसी - मायावी, मनस्वी भ म पिड - प्रशान्तम् पिलुअं— क्षुतम् पुआइ - उन्मतः, पुप्फी - पितृष्वसा पुलंघओ - भ्रमरः पेज्जलिओ - संघटित: पोरत्थो - मत्सरी पिशाचः बडिओ -- बन्दी बम्हहरं — अम्बुजम् बलामोडी - बलात्कारः बहुजाणो - चौरः, धूर्त्तः, जार: बहुली - क्रीडोचितशालभञ्जिका बुड्डड्रो - महिष: भट्टियो – विष्णुः --- भाउज्जा - भ्रातृजाया भेज्जलो – भीरुः भोइओ - महेष : माइलपुत्ती - पुष्पवती मंजरी - मार्जार: मत्तवालो— -मत्तः गम्मको - गर्वः महालयपक्खो – महालयपक्षः माइंदो - माकन्दः माउसिआ - मातृष्वसा माभाइ - अभयम्
SR No.032038
Book TitleAbhinav Prakrit Vyakaran
Original Sutra AuthorN/A
AuthorN C Shastri
PublisherTara Publications
Publication Year1963
Total Pages566
LanguageHindi, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy