SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ २२२ अरणी - सरणी अल्लिल्लो -- भ्रमरः अवडाहिअं— उत्कृष्टम् अवरिज्जं - अद्वैतम् अवहट्ठो - दर्पितः अवाडिओ - वञ्चितः अविहिओ -मत्तः अस्संगिअं- आसक्तम् अहिरोइअं - पूर्णम् अहुमाअं - पूर्णम् -- अभिनव प्राकृत-व्याकरण आरोग्गरिअं - रक्तम् आविअं - प्रोतम् आवेवओ - व्यासक्तः, प्रवृद्धः आहडं - सीत्कारः आलिआ - आली उओ—ऋजुः उक्कंअं - प्रसृतम् - अलवलव सहओ - धूर्त्तवृषभ: अवगलो - आक्रान्तः अवडल्लिअं - कूपादिनिपतितम् अवसणं- स्तुतम् अवहोओ — विरह - अविणअवइ - जार: आ आआसत्तअं - हर्म्यपृष्टम् आकासिअं - पर्याप्तम् आणंदवसो - प्रथमरजस्वला रक्तवस्त्रम् आणुअं - आननम् आपण पिष्टम् आरिट्ठो-यात : अव्वा - अम्बा अहिअलो— क्रोधः अहिसिओ - प्रभीतः chy आओ - आप: आडविओ - चूर्णितः आरनालम् - अम्बुजम् आरोइअं - मुकुलितम्, मुक्तम्, भ्रान्तम्, पुलकितम् आरोद्धो - प्रवृद्ध:, गृहागतः आविलिओ - कुपितः आसंधो—आस्था आहिद्धो – रुद्र:, गलितः इ इसओ - विस्तीर्णः ईद्धग्धूिमो - तुहिनम् उओग्गओ- — सन्नद्धः उक्कज्जो - अनवस्थितः
SR No.032038
Book TitleAbhinav Prakrit Vyakaran
Original Sutra AuthorN/A
AuthorN C Shastri
PublisherTara Publications
Publication Year1963
Total Pages566
LanguageHindi, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy