________________
:५२:
प्रमाणप्रबलत्वेन, देशना हृदयङ्गमा । दत्ता कल्याणसंस्की , श्रोतृणां पुरतो मया ॥४६७॥ रुच्या शण्वन्ति रुच्या तां, क्षेमं मत्वा निजात्मनः । उपदेशसरोलीना, भव्याः श्रावकहंसकाः ॥४६८॥ अष्टाहिकोत्सवं चक्रुः, जिनचैत्ये सुभावतः । विविधरचनाभिश्व, भूषिते जिनसमनि ॥४६९|| विजयानन्दसुरेश्व, न्यायाम्भोनिधिसद्गुरोः । स्वर्गारोहणघसस्यो-सवार्थ प्रेरिता मया ॥४७॥
युग्मम् ॥ श्राद्धा विज्ञपयन्ति स्म, वारं वारं ममाऽग्रतः । चतुर्मासीनिवासाय, धर्मकृत्यकृतेऽन्वहम् ॥४७१।। साध शिष्यविनीतै, चिन्तयामासिवानहम् ।। चतुर्मासीति कि कार्या- ह्यत्र वाऽन्यत्र पूर्वरे ॥४७२॥ सम्मतं साधुभिः सर्वै,-विज्ञाय धर्मलामकम् । ' स्थातव्यं च चतुर्मास्यै, अत्रैवेति मतं मया ॥४७॥ चतुर्मास्याश्च विज्ञप्त्यै, अन्यनगरवासिनः । भूरिलोकाः समायाताः, प्रेरिताः शुभभावतः ॥४७४॥ हस्तागतं वरं भोज्य, कैश्चाभित्यज्यते किमु !। .. मालेगांवस्थितश्राद्ध-राग्रहो मुक्त एव न ॥४७५॥