SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ : ४५ : सञ्जातं फाल्गुने मासे, लब्धिमुरेर्गुरोर्मम । वर्षेऽस्मिन् सायने ग्रामे, दर्शनमात्मपावनम् 9 मोहमां नगर्यां च चतुर्मास्ये च गच्छतः । बहुभिः साधुभिः सार्धं धर्मधुरां प्रविभ्रतः विहारस्य क्रमेणास्मिन् कठोरग्रामके मया । साग्रहेण लाभाय चिरकालं स्थितिः कृता ॥ ४०२ ॥ अष्टवासरपर्यन्तं, जेमनं स्वादु रुच्यकम् । विविधैर्वस्तुभिस्तत्र सङ्घस्य श्रावकैः कृतम् 3 श्रद्धाभक्तिसमायुक्ता, धर्माचरणकारिणः । विज्ञप्तिं मेऽग्रतञ्चक्रुः स्थित्यै चाहन्महाय ते ॥ ४०३ ॥ जैनशासन राज्यस्य, ज्ञात्वोन्नतिं विभावरीम् । तेषां सन्मान्य विज्ञपिं स्थितोऽहं धर्मतत्परः ॥४०४॥ धनाढ्यै: श्रावकैस्तत्र, सन्महाय त्वरान्वितैः । द्रव्यं च सञ्चितं न्याय्यं प्रतिष्ठायाः कृते द्रुतम् ॥४०५॥ सुनिर्णीय मुहूर्त च दूरदेशान्तरेऽपि च । प्रेषिता पत्रिका शस्या, सङ्ग्रामन्त्रणहेतवे ॥४०० || V वैजयन्त्या विराजन्तं किङ्किणीगर्जितं शुभम् । मण्डपं रचयाञ्चक्रुः, श्रावका रङ्गरङ्गिताः 9 ॥४०१॥ युग्मम् ॥४०६ ॥ ॥४०७॥ ||४०८ ||
SR No.032034
Book TitleAntariksh Tirth Mahatmya
Original Sutra AuthorN/A
AuthorVijaybhuvantilaksuri, Bhadrankarvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year1965
Total Pages222
LanguageHindi, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy