SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ : ४४ : " धनादूयै: श्रावकैः श्रेष्ठैः, चतुर्मासी व्रतग्रहात् । चिरस्मरणयोग्या सा कृता दानादिकर्मभिः जैनधर्म महाशोभां ते जना धर्मवासिनः । चक्रुस्तु विविधां तत्र चतुर्मास्यां विशेषतः " , " व्यधुर्बहुविधं लोका, अष्टाहिकमहोत्सवम् । पर्व पर्युषणातोऽनु, प्रोत्तुंगे जिनसद्मनि चतुर्मासीं विधायाहं, सूर्यपुरेऽनघे वरे । विहृतवान् पुरेऽन्यत्र, धर्मोपकारहेतवे रांदेरारव्ये पुरे गला, कृत्वा धर्मप्रभावनाम् । पूजा प्रभावना मुख्यां, सूर्यपुरे समागमम सूर्यपुरेऽधिकं स्थित्वा सङ्घ ग्रहवशंवदः । पिवेशकार्याय, नूतने श्रीजिनालये ૫ बाणभूमिविच्चक्षुः सख्ये वैक्रमवत्सरे । पोषवलक्षसप्तम्यां महामहोत्सवः समम् ॥ ३९१ ॥ आसन्नेऽग्निरथस्थानात्, मोतुङ्गे जिनसद्मनि । विमानसोदरे दिव्ये, सज्जातो जनपावने ॥३९२॥ ॥ ३९३॥ ॥१९४॥ ॥ ३९५॥ ॥३९६ ॥ ॥ ३९७ ॥ स्वस्तिसूर्यपुरे श्रेष्ठे मिलिते मानवार्णवे । बिम्बस्य कुन्थुनाथस्य प्रवेशो मम सन्निधौ ॥ ३९८ ॥ ॥३९९ ॥ चतुर्भिः कलापकम्
SR No.032034
Book TitleAntariksh Tirth Mahatmya
Original Sutra AuthorN/A
AuthorVijaybhuvantilaksuri, Bhadrankarvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year1965
Total Pages222
LanguageHindi, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy