SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ : १०५ : दृष्ट्वा चैत्यं च सम्पूर्ण, जातं श्रोपुरमण्डनम् । पञ्चविंशतिसंख्याक -सुदेवकुलिकान्वितम् प्रतिष्ठ| अनसत्कृत्यं, नितुं विजयान्वितम् । सर्वेषां जिनबिम्बानां, मुहूर्तं तु विशेषतः सर्वे सम्म सत्भ्या, आगता मम सन्निधौ । बाळापुरे पुरे वर्ये, चतुर्मास्यै तु तस्थुषः ॥९४९ ॥ आगतैस्तैश्च सुश्राद्धैः, सभ्यैरेवं निवेदितम् । ममाग्रतोऽतिदुस्साधं, प्रतिष्ठा सत्कृत्य कम् ॥९५०॥ ॥९५१॥ युग्मम् ॥ ॥९५२॥ बंशीलालाभिधो मुख्यो, मोतीलालाभिधो वरः । उपमुख्यपदस्थायी, धर्मी कार्यकरः क्षमः सर्वाधिकारनेताऽयं, हर्षचन्द्रो धियां निधिः । सेक्रेटरीति विख्यातः, कान्तिलालः सुधीरधीः ॥ ९५३ ॥ केशवाख्यो गुणी धर्मी, सर्वकार्यस्य चिन्तकः । श्रीमान् सुमतिचन्द्रो यो, मन्त्री मानद उच्यते ॥ ९५४ ।। अन्येऽपि बहवः सभ्या, वर्तन्ते तीर्थरक्षकाः । सभायां पार्श्वतीर्थस्यां -तरिक्षस्य शुभाशयाः पश्चदशमिताः सुज्ञा, धनाढ्या न्यायचिन्तकाः । तीर्थसेवारताः सन्ति भिन्न नगरवासिनः ॥९५५॥ ॥९५६॥ युग्मम् ॥ ॥९५७॥
SR No.032034
Book TitleAntariksh Tirth Mahatmya
Original Sutra AuthorN/A
AuthorVijaybhuvantilaksuri, Bhadrankarvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year1965
Total Pages222
LanguageHindi, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy