SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ : ८७ : अतिक्रभ्योष्णकालं च, विविधैर्धर्मवृत्तिभिः । गोडिपार्श्वस्य चैत्येऽत्र, शान्तिस्नानादिकोत्सवः ॥७९७॥ अष्टाहिकादिसंयुक्तो, जातो मदीयसनिधौ । स्वर्गस्थलालचन्द्रस्य, धर्मपल्या स्वदानतः ॥७९८॥ समरताख्यया सर्वः, कृतो धर्ममहोत्स। अत्रत्यमहतो जातो, धर्मोद्योतो विशेषतः ॥७९९।। त्रिभिर्विशेषकम् ॥ विहृत्यातः समायाताः, आकोलाख्ये महापुरे । द्वितीयाऽत्र चतुर्मासी, जाताऽस्माकं शुभावहा ॥८००॥ ततस्तुष्टाश्च सर्वेऽपि, जैनधर्मानुरागिणः । बालापुरस्य सङ्घस्या-ग्रहेणात्यन्तभावतः ॥८०१॥ चतुर्मास्यै तु साधूनां, पन्यासस्य विशेषतः । पन्न्यासाः शिष्यसंयुक्ता, आज्ञप्ता मयका खलु ॥८०२॥ ते गताः सत्कृतास्तत्र, बालापुरेऽनघे वरे । आकोलायां नगर्यां तु. चतुर्मास्य वयं स्थिताः ॥८०३॥ जातं धर्मानुरक्तेषु, धर्मकृत्यपवर्तनम् ।. श्रीश्रीभगवतीसूत्रं, व्याख्याने कथितं शुभम् ॥८०४॥ मयका तत्वसंव्याप्त, नानारससरोवरम् । पर्युषणाख्यपर्वेद, तपोजापक्रियादिभिः ॥८०५॥
SR No.032034
Book TitleAntariksh Tirth Mahatmya
Original Sutra AuthorN/A
AuthorVijaybhuvantilaksuri, Bhadrankarvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year1965
Total Pages222
LanguageHindi, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy