SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ : ८६ : मरुदेशीयजैनैश्च सत्कारिता वयं तदा । ददाना धर्मसन्देशं, तस्थिवांसश्च तत्र वै जीर्णमुपाश्रयं यत्र, दृष्ट्वा जैना मयेरिताः । कुरुतेति नवं भव्यं विस्तीर्णं धर्मसंश्रयम् . अन्तरिक्षे वरे तीर्थे, पार्श्वनाथेन मण्डिते | शिरपुरे समागत्य, वाच्या तत्पूर्णता मम तीर्थेशं पार्श्वसर्वज्ञं, नत्वा स्तुत्वा स्तवेन च । आगत्याहं च तीर्थेऽस्मिन्, भद्रङ्कराख्यपन्न्यासा, आगता मम सन्निधौ । गुरूणां वन्दनायैव तीर्थयात्राकृतेऽऽनघाः ||७८८ || आगत्य हर्षरोमाञ्चं, प्राप्ता भद्रङ्करादयः । दृष्ट्वान्तरिक्षपार्श्वशं जाता आश्चर्यशालिनः ॥७८९ ॥ तस्थिवान् साधुभिः सह ।। ७९१ ॥ व्योमस्थपार्श्वदेवानां कुर्वतो ध्यानमंत्र वै । मोहमय्यां चतुर्मासीं कृत्वा शुभां यशोऽन्विताम् ||७९२ || ॥७९० ॥ ॥७९३॥ युग्मम् ॥ ॥७९४॥ अत्र नृत्नस्य चैत्यस्य, कार्य जातं महत्तरम् । दृष्ट्वा च सूचनां दवा, शिल्पिनं तु विशेषतः ॥७९५|| tat विहृत्य सर्वैश्व, सार्धं शिष्य - प्रशिष्यकैः । सत्कारेणाहमायातो, बालापुराभिधे पुरे ॥७९६ ॥
SR No.032034
Book TitleAntariksh Tirth Mahatmya
Original Sutra AuthorN/A
AuthorVijaybhuvantilaksuri, Bhadrankarvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year1965
Total Pages222
LanguageHindi, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy