SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ : ७३ : t : • ।।६६४ ।। आगत्य तत्र सत्कारैः, बेन्दशोभादिपूर्वकैः । प्रत्यहं जिनधर्मस्य तच्चानि श्रावयन्नहम् व्याख्यानागतजैनैश्व, जिज्ञासुभिर्विशेषतः । सर्वैः सम्मिल्य विज्ञप्ताः, चतुर्मास्ये वयं खलु ॥ ६६३ ॥ ज्ञाला धर्मानुभावं च मयका तत्तु निर्णीतम् । दीर्घकाळाच्चतुर्मास्याः, तत्पुरान्निर्गता वयम् तेलाराख्यं पुरं चास्ति, स्वल्पश्राद्धैः समन्वितम् । तत्र चैत्यप्रतिष्ठा च, तथा ध्वजाधिरोपणम् इत्याद्यर्थं च विज्ञप्तोऽहं मणीलालधर्मिणा । विहृत्यागमनं जातं, ममाऽस्मिन्नगरे वरे जैनाजैनैर्जनैश्चात्र, मम सम्मुखमागतैः । जयनादेन तारेण, वर्धापितोऽहमक्षतैः सत्कारैर्विविधै रम्यै, - र्बेन्डवाद्यादिपूर्वकैः । प्राविश नगरे तस्मिन् तेलारे चैत्यभूषिते ।।६६५।। : f ॥६६२|| 9 ॥६६६॥ ॥६६७॥ ||६६८।। चतुभिः कलापकम् ||६६९॥ शस्तप्रवृत्तिभिस्तत्र, चाष्टारिकमहोत्सवः । मणीकालेन चक्रे च मनिश्रायां तु मण्डपे प्रतिष्ठाया निमित्तेन, शान्तिस्नात्रादिसत्क्रिया । मण्डिता मन्त्रसन्नादैः, पूर्णाऽजायत शर्मदा मम नेतृत्वनिश्रायां प्रभावसत्मभावती । प्रतिष्ठा च शुभा जाता, निर्विद्या श्रीजिनेशितुः ॥६७१॥ ॥६७० ॥
SR No.032034
Book TitleAntariksh Tirth Mahatmya
Original Sutra AuthorN/A
AuthorVijaybhuvantilaksuri, Bhadrankarvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year1965
Total Pages222
LanguageHindi, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy