SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ४८ [समराइचकहाए आगओ तुमं ति संजायासङ्केण रयणीए चेव तुज्झ अन्नेसणनिमित्तं २3 पेसिया अम्हे टोप्पसेट्ठिण त्ति । कहकहवि दिद्रो सि संपयं । ता एहि, गच्छम्ह; निव्ववेहि २४ अणेयचिन्ताणलपलित्तं सेट्टिहिययं"। तओ 'अहो पुरिसाणमन्तरं ति चिन्तिऊण पयट्टी धरणो, पविट्ठो नयरिं, दिट्ठो य णेण सेट्ठी। पइरिकंमि१२५ भणिओ सेट्ठिणा । “वच्छ, कुओ तुमं, किं वा विमणदुम्मणो दीससि" ति । तओ 'लज्जावणिजयं अणाचिक्खणी यमेयं' ति चिन्तिऊण बाहोल्ललोयणेण न जंपियं १० धरणेण । सेठिणा भणियं । “वच्छ, सुयं मए, जहा आगयं जाणवत्तं चीणाओ, ता तं तुमए उवलद्धं न ध" त्ति। तओ सगग्गयक्खरं जंपियं धरणेणं । “अन्ज, उवलद्धं" ति। सोगाइरेगेण य पवत्तं बाहसलिलं । तओ 'नूणं विवन्ना२७ से भारिया, अन्नहा कहं ईइसो १५ सोगपसरो' त्ति चिन्तिऊण भणियं टोप्पसेट्टिणा । 'वच्छ, अवि तं चेव तं जाणवत्तं'ति । धरणेण भणियं 'आमं'। सेट्टिणा भणियं । 'अवि कुसलं ते भारियाए। धरणेण भणियं । 'अज, कुसलं' । सेट्टिणा भणियं । 'ता किमन्नं ते उव्वेवकारणं' । धरणेण भणिय । 'अन्ज, न २० किंचि आचिक्खियव्वं' ति । सेट्ठिणा भणियं । 'ता किं विमणो सि, । धरणेण भणियं ' आमं । सेट्टिणा भणियं 'किमामं'। धरणेण भणियं 'एयं'। सेट्रिणा भणियं 'किमेयं । धरणेण भणिय 'न किंचि'। सेट्टिणा भण्यिं । "वच्छ, किमेएहिं सुन्नभासिएहिं आचिक्ख सब्भाव१२॥ १२३ अन्वेषणनिमित्तम् । १२४ निर्वापय प्रशमय । १२५ 'पइरिक' विजनस्थानम् ( दे. ना. ६. ७१)। १२६ बाष्पार्द्रलोचनेन । १२७ विपन्ना मृता। १२८ सद्भावं सत्यम् ।
SR No.032032
Book TitleSamraiccha Kaha Chattha Bhavo
Original Sutra AuthorN/A
AuthorM C Modi
PublisherGurjar Granthratna Karyalay
Publication Year1936
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy