________________
छट्ठो भवो]
समागया रयणी, अत्थुयं१९ सयणिजं । निवण्णो२० एसो लच्छी य। तओ मयपराहीणस्स सिमिणए विय अव्वत्तं चेट्ठमणुहवन्तस्स दिन्नो इमीए गले पासओ, बलिओ य एसो। परिओसवियसियच्छीए लच्छीए सुवयणेण य विमूढो धरणो मओ त्ति काऊण उज्झिओ ५ जलनिहितडे । गयाइं जाणवत्तं । जलनिहिपवणसंगमेण य समासत्थो एसो। चिन्तियं च णेणं । 'हन्त किमेयं ति । किं ताव सुविणओ आओ इन्दजालं आओ मइविब्भमो आओ सच्चयं चेव' त्ति । उवलद्धं जलनिहितडं। 'सच्चं चेव त्ति जाओ से विनिच्छओ। उट्ठिऊण १० चिन्तियमणेण । 'अहो लच्छीए चरियं, अहो सुवयमस्स पोरुसं । अहवा दुट्ठगुंठो'२१ विय उम्मग्गपत्थिया, किंपागफलभोगो विय मङ्गलावसाणा,२२ दुस्साहियकिच्च व्व दोसुप्पायणी, कालरत्ती विय तमोवलित्ता, ईइसा चेव महिलिया होइ । अवि य, जलणो वि घेप्पइ सुहं पवणो भुयगो य केणइ नएण। . महिलामणो न घेप्पइ बहुएहि वि नयसहस्सेहिं ॥५३॥
__ता किं इमीए। सुवयणस्स न जुत्तमेयं ति । अहवा मइरा विय मयरायवडणी चेव इत्थिया हवइ त्ति । विसयविसमोहियमणेणं तेणावि एयं ववसियंति। २० एवं च चिन्तियन्तो सेट्ठिनिउत्तेहि कहवि पुरिसेहिं । सूरुग्गमवेलाए दिट्ठो बाहोल्लनयणेहिं ॥ ५४ ॥
भणिओ य णेहिं । "सत्थवाहपुत्त, रयणीए न
११९ आस्तीर्णम् । १२० निषण्णः । १२१ ‘दुहगुंठ दुष्टाधमहयः। 'गुंठो' अधमहयः ( दे. ना. २.९१. )। १२२ अशोभनावसाना । 'मंगुल' अनिष्टं ( दे. ना. ६. १४५.)।
१५