SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ [समराइच्चकहाए घेत्तूण य तं रित्थं दाऊण य किंचि बन्दयाणं पि । 'विहरह जहासुहेणं' भणिऊण विसज्जिया तेणं ॥४३।। धरणो वि कालसेणपीईए तत्थेव कंचि कालं गमेऊण विसजिओ कालसेणेण, पयट्टो निययपुरि, ५ पत्तो य कालक्कमेणं । विनाओ अम्मापिईहिं नायरेहि य। परितुट्ठो से गुरुयणो । निग्गया नयरिमहन्तया। पच्चुवेक्खियं भण्डं संखियं च मोल्लेण जाव सवाया०० कोडि त्ति । इओ अइकन्ते अद्धमासे आगओ देवनन्दी। तस्स वि य निग्गया नयरिमहन्तया। पच्चुवेक्खियं १० भण्डं संखियं च मोल्लेणं जाव अद्धकोडि त्ति । तओ विलिओ०' देवनन्दी। समप्पियं पउरभण्डमोल्लं । सेसेण य परमणोरहसंपायणेण सफलं पुरिसभावमणुहवन्तस्स आगया मयणतेरसी। भणिओ य एसो नयरिमहन्तपहिं 'नीसरेहि रहवरं' । धरणेण भणियं । १५ ' अलं बालकीडाए'। पसंसिओ नयरिमहन्तपहिं ।। अइक्वन्तो य से कोइ कालो परत्थसंपायणसुहमणुहवन्तस्स । निओइयपायं च णेण नियभुओवज्जियं दविणजायं ।१०२ समुप्पन्ना य से चिन्ता । “ अवस्स मेव पुरिसेण उत्तमकुलपसृएण तिवग्गो सेवियव्यो। २० तं जहा । धम्मो अत्थो कामो य । तत्थ अपरिचत्तसव्वसङ्गेण अत्थप्पहाणेण होयव्वं ति । तओ चेव तस्स दवे संपजन्ति । तं जहा। धम्मो कामो य । अन्नं च। एस अत्थो नाम महन्तं देवयारूवं । एसो खु पुरिसस्स बहुमाणं वद्धावेइ, गोरवं जणेइ, महग्घयं उप्पा १०० सपादा । १०१ वीडितः। १०२ नियोजितप्रायं च अनेन निजभुजोपार्जितं द्रविणजातम् ।
SR No.032032
Book TitleSamraiccha Kaha Chattha Bhavo
Original Sutra AuthorN/A
AuthorM C Modi
PublisherGurjar Granthratna Karyalay
Publication Year1936
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy