SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ छट्ठो भवो ] ३५ वि जणे अन्नाणओ किंपि काऊण एवं खिज्जसि त्ति । ता अलमेइणा । अह किं पुण इमं पत्थुयं " ति । तओ लज्जापराहीणेण न जंपियं कालसेणेण । साहियं च निरवसेसमेव संगमदंसणाइयं नियपाणपरिच्चायववसायावसाणं चेट्ठियं ति किसोरपणं । तओ 'अहो से कयन्नुया, अहो थिरसिणेहया, अहो महाणुभाव त्ति चिन्तिऊण जंपियं धरणेण । " भो महापुरिस, जुत्तमेव गुरुदेवपूयणं पुप्फबलिगन्धचन्दणेहि, न उण पाणिघारणं । अवि य, " होजा जले व जलणो होज्जा खीरं पि गोविसाणाओ । १० अमयरसो वि विसाओ न य हिंसाओ हवइ धम्मो ||३९|| दाऊण य अहिओयं देवयजन्नाण जे खलु अभव्वा । " घायन्ति जियसयाई पावेन्ति दुहाइ ते नरए ||४०|| ता विरम एयाओ ववसायाओ " त्ति । कालसेणेण भणियं । “जं तुमं भणासि " त्ति । तओ गामदेसलू- १५ डणअन्नाभावे य भक्खणनिमित्तं च मोत्तूण कओ अणेण कायम्बरिअडविपविट्ठस्स सत्थस्स पाणिघायणस्स जावज्जीविओ नियमो । फुल्लबलिगन्धचन्दणेहिं पूइया देवया । नीओ णेण सयलबन्दसंगओ नियगेहमेव धरणो । कओ उचिओ उवयारो । भुतत्तरकालंमि य उवणीयं से समत्थरित्थं ति । सबराहिवेण तुरियं गहियं जं सत्थभङ्गमि ||४१ || करिकुम्भसमुत्थाणि य महलमुत्ताहलाइ पवराई । दन्ता य गयवराणं चमराणि य जच्चचमरीणं ९ ||४२ ९८ दत्त्वा च अभियोगं अभव्याः । ९९ जात्यचमरीणां दोषारोपणं देवतायज्ञानां ये खलु अभिजातचमरीणाम् । २०
SR No.032032
Book TitleSamraiccha Kaha Chattha Bhavo
Original Sutra AuthorN/A
AuthorM C Modi
PublisherGurjar Granthratna Karyalay
Publication Year1936
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy