SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ छट्ठो भवो] अयगरविमुत्तनीसाससद्दभीमं । भीमबहुविहभमन्तकव्वायलुत्तसत्तं । सत्तखयकालसछह पिलिन्धनिलय नाम पव्वयं ति।।२३।। तत्थ य अणुचियचलणपरिसक्कणेण खीणगमणसति सेयजललवालिद्ववयणकमलं च पेच्छिऊण लच्छि ५ चिन्तियं धरणेण । 'अहो मे कम्मपरिणई, जेण पिययमाए वि ईइसी अवत्थ' त्ति । लच्छीए चिन्तियं । 'किलेसो वि मे बहुमओ चेव एयस्स आवईए' । गविट्ठ धरणेण लच्छीए पाणसंधारणनिमित्तं फलोययं, न उण लद्धं ति । अइकन्तो वासरो। पसुत्ताइं पल्लव- १० सत्थरे । अइक्वन्ता रयणी । बिइयदियहे य जाममेत्तसेसे वासरे खुहापिवासाहिभूया नग्गोहपायवच्छायाए निवडिया लच्छी। संमिल्लियमिमीए लोयणजुयं, विमूढा से चेयणा, निवडियं तालुयं, मिलायं वयणकमलं । तओ धरणेण चिन्तियं । ' अहो दारुणो १५ जीवलोगो, अचिन्ता कम्मपरिणई, न मे जीविएणावि पत्थ साहारो' त्ति । तहावि बाहजलभरियलोयणेणं संवाहियं से अङ्गं । समागया चेयणा । तओ अव्वत्तसई जंपियमिमीए । “अजउत्त, दढं तिसाभिभूय म्हि"। तओ सो ‘सुन्दरि, धीरा होहि, आणेमि उदयं, तए ताव २० इहेव चिट्ठियव्वं' ति भणिऊण आरूढो तरुवरं । पलोइयं उदयं, न उण उवलद्धं । तओ'उदयमन्तरेणं न एसा जीवइ' त्ति तुवरिट्टियं ५ पेच्छिऊण तीए य किर रसेण संगयं सिलीभूयमवि सोणियं उदयसा ६२ भीमबहुविधनमत्क्रव्यादलुप्तसत्त्वम् । ६३ सत्वक्षयकालसदृक्षम् । ६४ सदाधारः शोभनं साहाय्यम् । ६५ कश्चिद्वल्लीविशेषः।
SR No.032032
Book TitleSamraiccha Kaha Chattha Bhavo
Original Sutra AuthorN/A
AuthorM C Modi
PublisherGurjar Granthratna Karyalay
Publication Year1936
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy