SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ [समराइञ्चकहाए . जइ तं न घडेमि अहं इमिणा विहवेण पञ्चहि दिणेहिं। पइसामि सुहुयहुयवहजालानिवहंमि किं बहुणा” ॥२१॥ __ एवं च पइन्नं काऊण कयं कुलदेवयाए कायम्बरिनिवासिणीए ओवाइयं। ५ " जइ तं महाणुभावं जीवन्तं एत्थ कहवि पेच्छिस्सं। दसहि पुरिसेहि भयवइ तो तुज्झ बलिं करिस्सामि ॥२२॥ ___ एवं च ओवाइयं काऊण गहियाणेयदिवसपाहेया पद्रविया धरणगवेसणनिमित्तं दिसो दिसं सबरा। अप्पणा वि य अञ्चन्तविमणदुम्मणो गओ तं गवेसिउं । सो पुण धरणो विणिजिए सत्थे ‘न एत्थ अन्नो उवाओ' त्ति चिन्तिऊण ओसहिवलयमेत्तरित्थो घेत्तूण लच्छि पलाणो पिट्ठओमुहो। जायाए भएणं च मूढदिसामण्डलं तुरियतुरियं गच्छमाणो पत्तो मुहत्तमे त्तसेसे वासरे १५ । बहुविहरुक्खसाहासंघट्टसंभवन्तवणदवं । वणदवपलित्तकन्दरविणिन्तसीहं । सीहहयपडिहयहत्थिकडेवरकयारविसमं । विसमखलणदुक्खहिण्डन्तभीयमुद्धमयं । मयरुहिरपाणभुइयघोरन्तसुत्तवग्धं'। वग्घभयपलायन्तमहिसउलं । महिसउलचलणयभग्गगरुयअयगरं । ५८ ‘ओवाइय' इप्सितार्थलब्धये कस्याश्चिद्देवताया विशिष्टाराधनार्थ मनसः संकल्पः। ५९ पलाणो' पलायितः । ६० पनदवप्रदीप्तकन्दरविनिर्यातसिंहम् । ६१ मृगानां रुधिरस्य पानेन मुदितः घुर् घुर् इति स्वरं कुर्वन् निद्रासुखं अनुभवन् सुप्तः व्याघ्रः यस्मिन् तं पर्वतम् ।
SR No.032032
Book TitleSamraiccha Kaha Chattha Bhavo
Original Sutra AuthorN/A
AuthorM C Modi
PublisherGurjar Granthratna Karyalay
Publication Year1936
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy