SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Freercentrewere स | सरस्वती-भक्तामरम् ॥3 रोमोर्मिभिर्भुवनमातरिव त्रिवेणी सङ्ग पवित्रयति लोकमदोऽङ्गवर्ति । विभ्राजते भगवति! त्रिवलीपथं ते . प्रख्यापयत् त्रिजगत: परमेश्वरत्वम् ||३१|| भाष्योक्तियुक्तिगहनानि च निर्मिमीषे ___यत्र त्वमेव सति! शास्त्रसरोवराणि | जानीमहे खलु सुवर्णमयानि वाक्य ___ पद्मानि तत्र विबुधाः परिकल्पयन्ति ||३२|| वाग्वैभवं विजयते न यथेतरस्या "ब्राह्मि!' प्रकामरचनारुचिरं तथा ते । ताडंकयोस्तव गभस्ति रतीन्दुभान्चोपस्ताद्दक् कुतो ग्रहगणस्य विकाशिनोऽपि? ||३३|| कल्याणि ! सोपनिषद: प्रसभं प्रगृह्य वेदानतीन्द्रजदरो जलधौ जुगोप। भीष्म विधेरसुरमुग्ररुषाऽपि यस्तं द्दष्टवा भयं भवति नो भवदाश्रितानाम् ||३४|| गर्जद्घनाघनसमान तनूगजेन्द्र विष्कम्मकुम्भपरिरम्भजयाधिरूढः । द्वेष्योऽपि भूप्रसरदश्वपदातिसैन्यो नाक्रामति त्रमयुगाचलसंश्रितं ते ||३५|| मांसासृगस्थि-रस-शुक्रसलज्जमज्जा स्नायूदिते वपुषि पित्तमरुत्कफाद्यैः । रोगानलं चपलितावयवं विकारै रत्वन्नामकीर्तनजलं शमयत्यशेषम् ॥३६|| मिथ्याप्रवादनिरतं व्यधिकृत्यसूय मेकान्तपक्षकृतकक्षविलक्षितास्यम् । चेतोऽस्तभीः स परिमर्दयते द्विजिह्व त्वन्नामनागदमनी हृदि यस्य पुंसः ||३७/ प्राचीनकर्मजनितावरणं जगत्सु ___मौढ्यं मदाढ्यद्दढमुद्रित सान्द्रतन्द्रम् ।||३४|| दीपांशुपिष्टमयि ! सद्मसु देवि ! पुंसां त्वत्कीर्तनात् तम इवाशु भिदामुपैति ||३८.
SR No.032030
Book TitleSachitra Siddh Saraswati Sindhu
Original Sutra AuthorN/A
AuthorKulchandravijay
PublisherSankheshwar Parshwanath Jain Mandir
Publication Year1994
Total Pages218
LanguageGujarati
ClassificationBook_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy