SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ५० 21/2001/2 १ कुंभम् । "24 25 ॥ सरस्वती भक्तामरम् ॥ यो रोदसीमृतिजनी गमयत्युपास्य • स एव सुतनु ! प्रथितः पृथिव्याम् । पूर्वं त्वयाऽऽदिपुरुषं सदयोऽस्ति साध्वि ! नान्यः शिवः शिपदस्य मुनीन्द्रपन्थाः ||२३|| दीव्यद्दयानिलयमुन्मिषदक्षिपद्मं पुण्यं प्रपूर्णहृदयं वरदे ! वरेण्यम् । त्वद्भूघनं सघनरश्मि महाप्रभावं ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ||२४|| कैवल्यमात्मतपसाऽखिलविश्वदर्शि चक्रे ययाऽऽदिपुरुषः प्रणयां प्रमायाम् । जानामि विश्वजननीति च देवते ! सा व्यक्तं त्वमेव भगवन् पुरुषोत्तमोऽसि ||२५|| सिद्धान्त एधि फलदो बहुराज्यलाभो न्यस्तो यया जगति विश्वजनीनपन्थाः । विच्छित्तये भवततेरिव देवि ! मन्थास्तुभ्यं नमो जिनभवो दधिशोषणाय ||२६|| मध्याह्न कालविहृतौ सवितुः प्रभायां सैवेन्दिरे ! गुणवती त्वमतो भवत्याम् । दोषांश इष्टचरणैरपरैरभिज्ञैः स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि ॥२७॥ हारान्तरस्थमयि ! कौस्तुभमत्र गात्र शोभां सहस्त्रगुणयत्युदयास्त गिर्योः । वन्द्याऽस्यतस्तव सतीमुपचार रत्नं बिम्बं रवेरिव पयोधरपार्श्ववर्ति ||२८|l अज्ञानमात्रतिमिरं तव वाग्विलासा विद्याविनोदिविदुषां महतां मुखाग्रे । निघ्नन्ति तिग्मकिरणा निहिता निरीहे ! तुङ्गोदयाद्रिशिरसीव सहस्त्ररश्मेः ||२९|| पृथ्वीतलं द्वयमपायि पवित्रयित्वा शुभ्रं यशो धवलयत्यधुनोर्ध्वलोकम् । प्राग् लङ्घयत् सुमुखि ! ते यदिदं महिम्नामुच्चैस्तर्ट सुरगिरेरिव शातकौम्मम् ||३०|| HESH
SR No.032030
Book TitleSachitra Siddh Saraswati Sindhu
Original Sutra AuthorN/A
AuthorKulchandravijay
PublisherSankheshwar Parshwanath Jain Mandir
Publication Year1994
Total Pages218
LanguageGujarati
ClassificationBook_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy