SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ श्रीधर्मसिंहसूरिविरचितं । सरस्वती-भक्तामरम् || वसन्त तिलका. भक्तामरभ्रमरविभ्रमवैभवेन लीलायते क्रमसरोजयुगो यदीयः । निघ्नन्नरिष्टभयभित्तिमभीष्टभूमा वालम्बनं भवजलेपततां जनानाम् ||१|| मत्वैव यं जनयितारमरंस्त हस्ते या संश्रितां विशदवर्णलिपिप्रसूत्या । 'ब्राह्मी मजिह्मगुणगौरवगौरवर्णी स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ।।२।। -युग्मम् मातर् ! मतिं सति ! सहस्त्रमुखी प्रसीद AIR नालं मनीषिणि मयीश्वरि ! भक्तिवृत्तौ। वक्तुं स्तवं सकलशास्त्रनयं भवत्या मन्यः क इच्छति जनः सहसा ग्रहीतुम् ? ||३|| त्वां स्तोतुमत्र सति ! चारुचरित्रपात्रं कंतु स्वयं गुणदरीजलदुर्विगाह्यम् । एतत् त्रयं विडुपगृहयितुं सुरार्दैि को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ? ||४|| त्वद्वर्णनावचनमौक्तिकपूर्णमीक्ष्य मातर् ! न भक्तिवरटा तव मानसं मे। प्रीतेर्जगत्त्रयजन ध्वनिसत्यताया नाभ्येति किं निजशिशो: परिपालनार्थम् ? ||५|| वीणास्वनं स्वसहजं यदवाप मुच्छौँ श्रोतुर्न किं त्वयि सुवाक् ! प्रियजल्पितायाम् । जातं न कोकिलरवं प्रतिकूलभावं तच्चारुचूतकलिका निकरैकहेतुः ।।६।। त्वन्नाममन्त्रमिह भारतसम्भवानां भक्त्यैति भारति! विशां जपतामधौघम् | सद्यः क्षयं स्थगितभूवलयान्तरिक्ष - सूर्याशुभिन्नमिव शार्वरमन्धकारम् ||७||
SR No.032030
Book TitleSachitra Siddh Saraswati Sindhu
Original Sutra AuthorN/A
AuthorKulchandravijay
PublisherSankheshwar Parshwanath Jain Mandir
Publication Year1994
Total Pages218
LanguageGujarati
ClassificationBook_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy