________________
१
.
PREER
अज्ञातकर्तृकमहामंत्रगर्भित-श्रीसरस्वतीस्तोत्रम् ।
સ્ત્રગ્ધરા, આમૂલાલોલધૂલી. વિ. ક. શા ભંડાર સૂરત પ્રત નં. ૪૧૩૫, પાટણ પ્રત નં ૧૧૨૪૬ ॐ ऐं ह्रीं श्रीं मंत्ररुपे विबुधजननुते देवदेवेन्द्रवंद्ये, चंचच्चंद्रावदाते क्षिपितकलिमलेहारनिहारगौरे । भीमे भीमाट्टहास्ये भवभयहरणे भैरवी भीमधीरे,
हाँ ह्रीं ह्रौंकार नादे मम मनसि सदा शारदा तिष्ठ देवी ||१|| र हा पक्षं बीजगर्भे सुरवररमणी-चर्चितानैकरुपे, 4 कोपं वं झं विधेयं धरिततव धरे योगनियोगमार्गे।
हं सं सः स्वर्गराजं प्रतिदिननमिते प्रस्तुताला लपाठे, दैत्येन्द्र ायमाने मम मनसि सदा शारदा तिष्ठ देवी ||शा दैत्यै दैत्यादिनाथै नमितपदयुगे भक्तितिष्ठस्त्रिसन्ध्यम्, । यक्ष सिद्धेश्चनप्रेरहमहमिकया देहकान्तिश्च कांतिः ।। आ ई ॐ तं अ आ ई गृडु मृडु मृडुने सः स्वरेन्ये स्वरेन्ये, त्येवं प्रोद्गीयमाने मम मनसि सदा शारदा तिष्ठ देवी ||३|| क्षाँक्षी क्षः स्वरुपे हन हन विषमे स्थावरं जंगम वा,
संसारे संश्रितानां तव चरणयुगे सर्वकालं नराणाम् । र अव्यक्ते व्यक्तरुपे प्रणतनरवरे ब्रह्मरुपे स्वरुपे,
ऐं ऐं ब्लू' योगिगम्ये मम मनसि सदा शारदा तिष्ठ देवी ||४|| संपूर्णा विज्ञशोभां शशिकरधवलदाश्च बिंबात्प्रसने, रम्यैः स्वच्छै: स्वकांतैः द्विजकरनिकरे चंद्रिकाकारभास्यै। अस्माकीनं भवाब्जं दिनमनुसततं कल्पवृक्षालयंति, श्री श्री मंत्ररुपे मम मनसि सदा शारदा तिष्ठ देवी ||५|| भाषे पद्मासनस्थे जनमुखनिसृते पद्महस्ते प्रशस्ते, प्रॉ प्री ā प्रः पवित्रे हरहरदुरितं दुष्टजं दुष्टचेष्ट ।
१ भीमे भीमाट्ट हासे. । २ हाँ ह्रीं हाकार. । ३ हं सं सः स्वर्ग जैश्व. । ४ त्यंतं. प्रोडीयमाने. । ५ संसारे संसृतानां. । ६ ऐं क्लीब्लू | ७ अस्माकीनं भवायू, 1 ८ भास्वत् पद्मासनस्थे ।
सनस्थे ।