SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ द्रव्याणामुत्पादनि उत्पन्नानां द्रव्याणां वृद्धिकरी ॐ टीली २ टेल २ इन २ आगच्छागच्छ श्री श्रुतदेवी भगवतीमविलंबं मम श्रमणसंघस्य मनोरथं पुरय दसभ्यो दिग्भ्यो अथोदकधारापरिपुरणतिमही अथातम्मंसि भास्करी-रश्मीन: विध्यायते चिरंतनानि यथा शशी शीता शुनानी पादयोत्योषधी। इंद्रचैवश्चतश्चेव वरणे धन्नदो अथा, मनोनगामनी सिधी चितायती सदा नणा ॥ १ ॥ तथैमानी यथाकाम चिततु सतते मम प्रणयंतु प्रसीधंतु सर्व मंत्र पदानिह ॥ २ ॥ सुट २ खट २ खिटी २ खटु २ सरु २ मुच २ मरुच २ तर्पणी २ तर्जनी २ ॐ ह्रीं श्री श्रुतदेवी भगवती मम श्रमणसंघे दीही दापय २ उत्तिष्ठ २ हिरण्यसुवर्णप्रदापय स्वाहा अन्नपानाय स्वाहा वसुनिपातये स्वाहा गौ स्वाहा शुभये स्वाहा वसु स्वाहा वसुदधि पतए स्वाहा ॐ हीं इंद्राय स्वाहा ॐ हीं जमाय स्वाहा ॐ ह्रीं वरुणाय स्वाहा ॐ ह्रीं वैश्रवणाय स्वाहा दिग्भ्यो विदिग्भ्य उत्पादयंतु मे कांक्षां विरह अनुमोदयतु इदं मंत्रपदं ॐ ह्लँ ह्रीं एोहि श्री श्रुतदेवी भगवती ददये स्वाहा । एतद् भवत्या आर्यवसुधारायां हृदयं महापापकारिणेऽपि सिद्धांते परुषपुरुष प्रमाणां च भोगान् ददाति दूषितं च मनोरथ परिपूरयंति सर्वकामादुहान् यान् कामान्कामायति तांस्तानि तान् परिपूरयति मूलविद्याऽयम् ।। ॐ नमो रत्नत्रयाय नमो श्रुतदेवि धनदुहिते ॐ ह्रीं श्रीं वसुधरी वसुधारा पातय २ स्मरु २ धनेश्वरी धनदेहि धनदे रत्नदेहि हेमधन रत्न सागर महा निधाने निधानकोटि सतसहे परिवृति ए अह्ने श्री श्रुतदेवी भगवति प्रविश्य मत्पुरं मत्पूरय २ समणसंघपुरं समणसंघ पूरय २ मद्भवने. श्रमणसंघभवने महाधन धान्य धारा पातय २ ॐ हूं अटके जिनमुखकेलाश वासनीये स्वाहा महाविद्या | म अर्हते सम्यग्संबुद्धाय औं श्री सुरूपे सुवदने भद्रे सुभद्रे भगवति श्रुतदेवी मंगले भगवति सुमंगलवती अग्रले अग्रवति अले अचले अचपले उद्घातिनि उद्भेदीनि उच्छेदनि उद्योतिनि संखवति धनवति धान्यवति उद्योतवति श्रीमति प्रभवति श्रुतदेवि अमले विमले निर्मले रुरुमे सुरुमे भगवति सुरुप विमले अर्चनस्ते अतनस्ते विमनस्ते अननस्ते अवनतहस्ते विश्वकेशी विश्वनसी विश्वनंस विश्वनंश विश्वरूपिणी विशनषी विश्वसिरि विशुद्धशीले विगूहनीये विसुधनीये उत्तरे अनुत्तरे अकुरे संकुरे नंकुरे प्रभंकुरे रिरीमे रुरुमे खिखिमे खुखुमे विधिमे विधीमे धुधुमे ततरे ततरे तुरे तुरे तर तर ततर ततर तारय तारय मां सर्वं सत्त्वं च वजे वजे वजगर्भे वजोपमे वजणी श्री श्रुतदेवी वजावति उके बुक्के दुक्के दक्के धके ढक्के वरके आवर्तनी प्रावर्तनी निवर्तनी निवरखणी प्रवरखणी प्रवर्षणी वर्द्धनी प्रवर्द्धनी निक्षादने वजधर सागर निर्घोषं तथागत अनुस्मर २ स्मर २ सर्व तथागत सत्यमनुस्मर २ मम श्रमण संघस्य सत्यमनुस्मर अनीहारी अनिहार
SR No.032030
Book TitleSachitra Siddh Saraswati Sindhu
Original Sutra AuthorN/A
AuthorKulchandravijay
PublisherSankheshwar Parshwanath Jain Mandir
Publication Year1994
Total Pages218
LanguageGujarati
ClassificationBook_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy