SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ स्ट शार्दूल. का रेरे लक्षणकाव्य नाटक तथा चम्पूसमालोकने, क्वायासं वितनोषि बालिश मुधा किं नम्रवक्त्राम्बुजः । भक्तयाराधय मन्त्रराजसहितां दिव्यप्रभां भारती येनत्वं कवितावितान सविता द्वैत प्रबुद्धायसे ||११|| चंचच्चन्द्रमखी प्रसिद्ध महिमा स्वाच्छन्द्यराज्य प्रदा, - ऽनायासेन सुरासुरेश्वर गणैरभ्यर्चिता भक्तितः । देवी संस्तुत वैभवा मलयजा लेपाङ्गरों द्युतिः, के सा मां पातु सरस्वती भगवती त्रैलोक्य सञ्जीवनी ।। १२॥ स्तवनमेतदनेक गुणान्वितं पठति यो भविकः प्रमनाःप्रगे। स सहसा मधुरै र्वचनाऽमृतै नूपगणानपि रज्यति स्फुटम् ।। १३ ॥ इति सरस्वती स्तव सम्पूर्ण : । ॐ ह्रीं क्लीं ब्लीं श्रीं हस्कूल हीं ऐं नमः । मानवाक्षरी (स्तोत्र गलित) महामंत्रछे. ૨૭ વાર બોલી ૧ ગાંઠ લાલ દોરાની એવી ૨૭ વાર વાળવી. १ महिमां-सेनानिशं नेनानिशं । २ सविदिक्षु । ३ विशाल नयना । ४ भावतः - वन्दिता ।५ प्रमुदा ।
SR No.032030
Book TitleSachitra Siddh Saraswati Sindhu
Original Sutra AuthorN/A
AuthorKulchandravijay
PublisherSankheshwar Parshwanath Jain Mandir
Publication Year1994
Total Pages218
LanguageGujarati
ClassificationBook_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy