SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Su श्री बप्पभट्टिसूरिकृतअनुभूतसिद्धसारस्वतस्तवः । સરસ શાંતિ સુધારસ - દ્રુતવિલંબિતછંદ पाटण हे. ज्ञा. लं. प्रत नं. १३८५१, उलोई प्रत नं. पप / ५२२८, ५५२/५३८२ तथा सूरत ह. वि. ज्ञा. लं. प्रत नं. ४३५ / ३८८२ प्रतोना पाहलेही छे. कलमरालविहङ्गमवाहना सितदुकूल - विभूषणलेपना' । प्रणतभूमिरुहामृतसारिणी प्रवरदेह-विभाभरधारिणी ||१|| अमृतपूर्णकमण्डलुधारिणी त्रिदशदानव-मानवसेविता । भगवती परमैव सरस्वती मम पुनातु सदा नयनाम्बुजम् ॥२॥ जिनपतिप्रथिताखिलवाङमयी गणधराननमण्डपनर्तकी । •गुरुमुखाम्बज खेलन हंसिका विजयते जगति श्रुतदेवता ||३|| अमृतदीधिति-बिम्बसमाननां त्रिजगति जननिर्मितमाननाम् । नवरसामृतवीचि - सरस्वतीं प्रमुदितः प्रणमामि सरस्वतीम् ॥४॥ विततकेतकपत्र विलोचने विहित संसृति - दुष्कृतमोचने । धवलपक्षविहङ्गमलाञ्छिते जय सरस्वति! पूरित वाञ्छिते ||५|| • भवदनुग्रहलेशतरङ्गिता स्तदुचितं प्रवदन्ति विपश्चितः । नृपसभासु यतः कमलाबला-कुचकला ललनानि वितन्वते ||६|| गतधना अपि हि त्वदनुग्रहात् कलितकोमल-वाक्यसुधोर्मयः । चकितबालकुरङ्गविलोचना जनमनांसि हरन्तितरां नराः ||७|| करसरोरुह खेलनचञ्चला तव विभाति वरा जपमालिका । श्रुतिपयोनिधिमध्यविकस्वरोज्ज्वल तरङ्गकलाग्रह' - साग्रहा ॥८॥ द्विरदकेसरिमारिभुजङ्गमा सहनतस्करराजरुजां भयम् । तव गुणावलिगानतरङ्गिणां न भविनां भवति श्रुतदेवते ||९|| ॐ ह्रीं क्लीं ब्लू ततः श्रीं तदनुहस्कूल ह्रीं अथो ऐं नमोऽन्ते । लक्षं साक्षाज्जपेद् यः कर' - समविधिना सत्तपा ब्रह्मचारी ॥ निर्यान्तींचन्द्रबिम्बात् कलयतिमनसा त्वां जगच्चन्द्रिकाभां सोऽत्यर्थं वह्निकुण्डे विहितधृतहुतिः स्याद् दशांशेन विद्वान् ||१०|| Migu 10 २१ भूषिता । २ संस्कृत - संश्रित । ३ कलनानि कलितानि । ४ सहसा ग्रहा । ५ ॐ ह्रीं श्रीं क्लीं तथा ब्लू - ॐ क्लीं ब्लौं ततः श्रीं ॐ ह्रीं ऐं क्लीं ब्लुँ । ६ कलिशुभविधिना - सुचितरसुमनाः । ७ शांत्यर्थं । - २७
SR No.032030
Book TitleSachitra Siddh Saraswati Sindhu
Original Sutra AuthorN/A
AuthorKulchandravijay
PublisherSankheshwar Parshwanath Jain Mandir
Publication Year1994
Total Pages218
LanguageGujarati
ClassificationBook_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy