SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ स्तुतिमिमां पठिते प्रतिवासरां, जयति' यो ग्रहणी सुखसंपदां। भवति तस्य सदा वरदायिका, उभयलोक -सुकल्पते नरा । हरतु नो. ||१२|| मुनिविलोचनमानमहिसमे, नभसि-मासतिथौ प्रतिपद्रवौ। द्विजवरानचरस्तवनं गिरी, स्तुति मनोद्विजलंब सुतोहरी । हरतु नो. ||१३|| भगवति स्तवनं 'द्रीसकोमलं, भयनदोषदालिद्रविनाशनं । ममकृपा क्रियते विद्याधरं, प्रतिदिनं हृदये कमलापति ।। हरतु नो. ||१४|| कमलभूतनया मुखपंकजे, विसुतते कमलाकरपल्लवे। वीपुक्षते रमते कमलीगजं प्रतिदिनं हृदये कमलापति । हरतु नो. ||१५|| । इति शारदा स्तोत्रं समाप्तम् । 39 । महाकविलघुपण्डितविरचितं त्रिपुराभारतीस्तोत्रम् । प्रत नं. ५५७/५१८ ५. प्र.नं. ८७५७, ८33७, ८33८ ॥ ५ - स्नातस्या. ऐन्द्रस्येव शरासनस्य दधती मध्ये ललाटं प्रभां, शौ क्ल- कान्तिमनुष्ण गौरिव शिरस्यातन्वती सर्वतः ।। एषाऽसौ त्रिपुरा हृदि द्युतिरिवोष्णांशोः सदाहः स्थिता, छिन्द्याद्वः सहसा पदैस्त्रिभिरघं ज्योतिर्मयी वाङ्मयी ||१|| या मात्रा त्रिपुषी लतातनुलसत्तन्तूस्थिति स्पर्धिनी, वाग्बीजे प्रथमे स्थिता तव सदा तां मन्महे ते वयम् । शक्तिं कुण्डलिनीति विश्वजननव्यापार बद्धोद्यमां, ज्ञात्वेत्थं न पुनः स्पृशन्ति जननी गर्भेऽर्भकत्वं नराः ।।२।। दृष्टवा संभ्रमकारि वस्तु सहसा ऐ ऐ इति व्याहृतं, येनाकूतवशादपीह वरदे ! बिन्दुं विनाऽप्यक्षरम् । तस्यापि ध्रुवमेव देवि ! तरसा जाते तवाऽनुग्रहे, वाचः सूक्तिसुधारसद्रवमुचो निर्यान्ति वक्त्रोदरात् ||३|| १ जगति । २ सुखं लभतेनरा । ३ १४२७ नी सालमा स्यना । ४ नतश्री =श्राव भाटिन - मेमने रविवार । ५ प्र । ६ विदूक्षिते । ७ गोखि । ८ छिन्द्यान्नः । ९ पुसी । १० वक्त्राम्बुजात् । ORG od
SR No.032030
Book TitleSachitra Siddh Saraswati Sindhu
Original Sutra AuthorN/A
AuthorKulchandravijay
PublisherSankheshwar Parshwanath Jain Mandir
Publication Year1994
Total Pages218
LanguageGujarati
ClassificationBook_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy