SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ १५. धारणाभेदानां प्रामाण्यस्योपपादनम् ७१ १६. अवग्रहेहापायधारणाक्रमेणैव ज्ञानजननकथनम् १७. बह्वादिभेदाः (अ) व्यञ्जनावग्रहेऽपि बह्वादिभेदसमर्थनम् (६) श्रुतज्ञाननिरूपणम् ( ७ ) पारमार्थिकप्रत्यक्षनिरूपणम् १. अवधिज्ञानम् २. मनः पर्यवज्ञानम् ३. केवलज्ञानम् ४. केवलज्ञाने भेदाभावे कारणस्य चर्चा १. प्रत्यभिज्ञानमनभ्युपगच्छतां बौद्धानां बोधनम् २. प्रत्यभिज्ञानमगृहीतासंसर्गकज्ञानद्वय स्यादित्याशङ्काया निराकरणम् ५. सादृश्यज्ञानस्य न प्रत्यभिज्ञानत्वम्, 26 किन्तूपमानत्वमिति भाट्टमतस्य युक्तिशून्यत्वप्रदर्शनम् ७२ ७५ 3 3 3 3 3 3 (१०) तर्कनिरूपणम् ७७ ५. केवलज्ञानस्य योगजधर्मानुगृहीतमनोजन्यत्वमिति मतस्य निरसनम् ९१ ६. कवलभोजिनः कैवल्यं न घटते इति दिगम्बरमतस्य खण्डनम् ( ८ ) परोक्षप्रमाणेष्वाद्याया: स्मृतेर्निरूपणम् १. स्मृतेः प्रामाण्यस्य साधनम् (९) प्रत्यभिज्ञाननिरूपणम् ८३ ८९ ९० मिति प्राभाकरमतस्य खण्डनम् १०२ ३. प्रत्यभिज्ञानं प्रत्यक्षप्रमाणमेवेति नैयायिकमतस्य निरसनम् ४. प्रत्यभिज्ञानं विशिष्टप्रत्यक्षरूपं १०१ ९२ ९४ ९६ | ( ११ ) अनुमाननिरूपणम् १. स्वार्थानुमानम् ९९ १०३ १०५ ६. सञ्ज्ञासञ्ज्ञिसम्बन्धप्रतिपत्तिरूपोपमानस्य प्रत्यभिज्ञानत्वव्यवस्थापनम् १०६ १. व्याप्तिग्रहणं तर्केणैवेति नियमनम् १११ २. भूयोदर्शन - व्यभिचारादर्शनसहकृतेन्द्रियेण व्याप्तिग्रहः स्यादित्याशङ्कायाः प्रत्युत्तरम् ३. वाच्यवाचकभावप्रतीतिः तर्केणैवेति १०८ ११० मम् ४. जैनाभ्युपगतमेव तर्कस्वरूपं यथार्थमिति कथनम् ५. तर्कस्याऽप्रामाण्यं वदतां शाक्यानां मते युक्तिराहित्यप्रदर्शनम् ६. प्रत्यक्षानुपलम्भपञ्चकाद् व्याप्तिग्रह इति बौद्धमतस्य मिथ्यात्वप्रतिपादन २. हेतुलक्षणम् ३. बौद्धाभिमतहेतुलक्षणखण्डनम् ४. अनुमितौ पक्षभानव्यवस्था ५. अन्तर्व्याप्त्या पक्षभानमिति मतस्य निरसनम् ७. साध्यलक्षणम् ८. लक्षणविवरणम् ९. कथायां शङ्कितस्यैव ११३ ७. नैयायिकाभ्युपगततर्कस्य कुत्रोपयोग इति दर्शनम् ८. अज्ञाननिवर्त्तकत्वेन तर्कस्य प्रामाण्यमिति धर्मभूषणोक्तेः सङ्गतिप्रदर्शनम् साध्यस्य साधनमिति मतस्य खण्डनम् ११५ १०. साध्यलक्षणस्य विशेषचर्चा ११. साध्यस्वरूपस्य विशेषचर्चा १२. स्वार्थानुमानाङ्गानि ११६ ११७ ११९ १२० १२७ ६. नैयायिकाभिमतहेतुलक्षणखण्डनम् १३० १३२ १३३ १२२ १२३ १२४ १२४ १२६ १३४ १३५ १३६ १३७
SR No.032013
Book TitleJain Tark Bhasha
Original Sutra AuthorN/A
AuthorTrailokyamandanvijay
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages342
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy