SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ सटीकजैनतर्कभाषाया विषयानक्रमः २९ ک و ک ک ४७ प्रमाणपरिच्छेदः पृष्ठाङ्कः। . ६. ईहादीनां श्रुतज्ञानभेदत्वाशङ्का (१) मङ्गलम् तन्निराकरणं च (अ) मङ्गलश्लोकस्थपदानामतिशय ७. शास्त्राणां श्रवणेष्ववग्रहादीनां भावेन चतुष्कप्रतिपादनपरत्वम् तेषां मतिज्ञानत्वाशङ्काया (आ) अनुबन्धचतुष्टयम् निराकरणम् ३० (२) प्रमाणसामान्यनिरूपणम् (अ) सर्वेषां ज्ञानानां प्रत्यक्षप्रमाणे १. प्रमाणलक्षणम् समावेशे परोक्षप्रमाणस्या२. लक्षणविवरणम् . ऽलीकताशङ्काया निरसनम् । ३. लक्षणपदकृत्यम् (५) मतिज्ञाननिरूपणम् ४. प्रमाणफलयोर्भेदाभेदचर्चा १. मतिज्ञानभेदाः (अ) प्रमाणस्य परव्यवसितिरूपत्वे २. व्यञ्जनावग्रहः फलस्य च स्वव्यवसायिरूपत्वे ३. व्यञ्जनावग्रहस्यायुक्तिचतुष्टयम् ___ऽज्ञानत्वशङ्काया निराकरणम् । ५. उपयोगेन्द्रियस्यैव प्रमाणत्वस्थापना १४ ४. मनश्चक्षुषोरप्राप्यकारित्वसमर्थनम् ३७ (अ) प्रमाण-फलयोरभेदेऽपि क्रिया ५. अर्थावग्रहः करणत्वसिद्धिः ६. अर्थावग्रहे शब्दोल्लेखाभावनियमनम् ४८ ६. अर्थग्रहणशक्तिः प्रमाणमिति ७. परिचितविषयस्याऽऽद्यसमये विद्यानन्दमतस्य खण्डनम् ___ एव विशेषग्रहणमिति मतस्य (३)प्रमाणविभजनम् खण्डनम् १. प्रत्यक्षपदव्युत्पत्तिः ८. आलोचनापूर्वकोऽर्थावग्रह इति २. प्रत्यक्षलक्षणम् ___मतस्य निरसनम् ३. परोक्षलक्षणम् ९. अर्थावग्रहस्य द्वैविध्यम् ४. प्रत्यक्षविभजनम् १०. ईहा (४) सांव्यवहारिकप्रत्यक्षनिरूपणम् ११. अपायः १. सांव्यवहारिकत्वलक्षणम् १२. धारणा २. सांव्यवहारिकप्रत्यक्षस्य परमार्थतः (अ) धारणाभेदानामविच्युतिपरोक्षत्वमिति स्पष्टीकरणम् स्मृति-वासनाक्रमेण निरूपणे ३. इन्द्रियजानिन्द्रियजभेदेन प्रयोजनम् सांव्यवहारिकविभागः १३. अपायधारणयोः स्वरूपे ४. मतिश्रुतज्ञानभेदेन विप्रतिपत्तिमतां बोधनम् सांव्यवहारिकविभागः । १४. ग्रन्थकाराभिमतां धारणां ५. श्रुतानुसारित्वव्याख्या खण्डयतां शिक्षाप्रदानम्
SR No.032013
Book TitleJain Tark Bhasha
Original Sutra AuthorN/A
AuthorTrailokyamandanvijay
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages342
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy