SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ નિયાગાષ્ટકમ. वेदोक्तत्त्वान्मनः शुध्या, कर्मयज्ञोऽपि योगिनः ॥ ब्रह्मयज्ञ इतीच्छंतः, श्येनयागं त्यजन्ति किम् ॥ ३॥ ब्रह्मयज्ञं परं कर्म, गृहस्थस्याधिकारिणः ॥ पूजादिवीतरागस्य, ज्ञानमेव तु योगिनः ॥ ४ ॥ भिन्नोद्देशेन विहितं कर्म कर्मक्षयाक्षमं ॥ क्लृप्तभिन्नाधिकारं च पुत्रेष्ट्यादिवदिष्यता ॥ ५॥ ब्रह्मार्पणमपि ब्रह्म, यज्ञांतर्भावसाधनं ॥ ब्रह्मानौ कर्मणो युक्तं, स्वकृतत्व स्मये हुते ॥ ६ ॥ ब्रह्मण्यर्पित सर्वस्वो, ब्रह्मदृग् ब्रह्मसाधनः ॥ ब्रह्मणा ब्रह्म ब्रह्मणि ब्रह्मगुप्तमान् ॥ ७ ॥ ब्रह्माऽध्ययननिष्ठावान्, परब्रह्म समाहितः ॥ ब्रह्मणो लिप्यतेनाघै, र्नियागप्रतिपत्तिमान् ॥ ८ ॥ ८१ ॥ रहस्यार्थ ॥ १. निश्चित याग (पूल) ते नियाग उडेवाय छे. तेनु स्त्र રૂપ સમજાવે છે. જે શુદ્ધ બ્રહ્માગ્નિમાં ધ્યાન-સાધનથી વિવિધ કર્મને હામે છે તે નિશ્ચિત યાગવડે નિયાગી કહેવાય છે. ૨. પાપના ક્ષય કરનાર એવા નિષ્કામ (પુદ્ગલિક કામના
SR No.023521
Book TitleJain Hitopadesh
Original Sutra AuthorN/A
AuthorKarpurvijay
PublisherJain Shreyaskar Mandal
Publication Year1909
Total Pages352
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy