SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ उपदेशमालाविशेषवृत्तौ ॥४५२॥ चेवत्ति । तल्लक्षणं चेदम्-खीरीखंडाइयं संजोयइ भुंजए अइपमाणं । महुराईरागेणं, भुंजइ इयरं तु दोसेण ॥ ७॥ कारणं विना समितयः भुंजानस्य दोषाः। कारणानि त्वमूनि-वेयणवेयावच्चे, इरियडाए य संजमाए । तह पाणवत्तियाए, छद्रं पुण धम्मचिंताए ॥८॥ कषायाश्च । स साघुरेषणायां समित इत्युच्यते । आजीव-लिङ्गोपजीवको वेषविडम्बकोऽन्यथा ॥ एतद्वैपरीत्ये भवति, गुणशून्यत्वादिति ॥२९॥ पुट्विं चक्खू परिक्खिय, पमजिउं जो ठवेइ गिण्हइ वा । आयाणभंडनिक्खेवणाइ समिओ मुणी होइ ॥ २९९ ॥ उच्चारपासवणखेलजल्लसिंघाणए य पाणविही। सुविवेइए पएसे, निसिरंतो होइ तस्समिओ ॥ ३०० ॥ __ पूर्व चक्षुषा परीक्ष्य प्रमृज्य च रजोहरणादिना यः स्थापयति गृह्णाति वा भाजनादि स भाण्डमात्राऽऽदाननिक्षेपणया समितो || भवति । भाण्डशब्दोपादानं प्राकृतत्वात् । मात्रशब्दोऽत्रानुक्तो दृश्यस्तदूक्तो गाथाभङ्गप्रसङ्गात् ॥ २९९ ।। 'उच्चारः'-पुरीषं, 'प्रस्रवणं'मूत्रं, 'खेलः' श्लेष्मा, 'जल्लो'-देहमलः, “सिङ्घानको' नासिकामलस्तान् पानविधि-पानीयप्रकारं सुविवेचिते प्रदेशे निसृजन्परिष्ठापयन् तत्समितः परिष्ठापनिकासमितो भवति ॥ ३०० ॥ गतं समितिद्वारमधुना कषायद्वारे प्रतिद्वारगाथामाहकोहो माणो माया, लोभो हासो रई य अरई य । सोगो भय दुगुंछा, पञ्चक्खकली इमे सव्वे ॥ ३०१॥ कोहो कलहो खारो, अवरुप्परमच्छरो अणुसओ अ। चंडत्तणमणुवसमो, तामसभावो अ संताचो ॥३०२ ॥ निच्छोडण निभंछण, निराणुवत्तित्तणं असंवासो। कयनासो अ असम्म बंधइ घणचिक्कणं कम्मं ॥ ३०३ ॥ अत्र क्रोधादयश्चत्वारः कषायाः प्रसिद्धा एव । हास्यादयोऽपि षड् नोकषायाः कषायसहचारित्वात्कषाया एव, एते च सर्वे ॥४५२॥ साक्षात्कलयः कलहहेतुत्वात् , उपलक्षणं चैतत्सकलानर्थहेतुतायाः, साम्प्रतं तत्त्वपर्यायैर्व्याख्या' इति न्यायात् क्रोधकार्थिकान्याह-“कोहो" गाहा ।। “निच्छोडण" गाहा ॥ 'क्रोधः'-कलहः, क्षार:-परस्परमत्सरः अनुशयश्च । चण्डत्वमनुपशमस्ता DROcccccCRECORRECENERecipe
SR No.023515
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages574
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy