________________
उपदेशमालाविशेषवृत्तौ
द्विचत्वारिंशतैषणादोषाः।
समिईकसायगारव-इंदियमयबंभचेरगुत्तीसु। सज्झायविणयतवसत्तिओ अ जयणा सुविहियाणं ॥ २९५॥ जुगमित्तंतरदिट्ठी, पयं पयं चक्खुणा विसोहिंतो। अव्वक्खित्ताउत्तो, इरियासमिश्रो मुणी होई ॥ २९६ ॥ कज्जे भासइ भासं, अणवजमकारणे न भासइ य । विगहविसुत्तियपरिवजिओ अ जइ भासणासमिओ ॥ २९७ ॥ बायालमेसणाओ, भोयणदोसे य पंच सोहेइ । सो एसणाइसमिओ, आजीवी अन्नहा होइ ॥ २९८ ॥
किंगोचरा यतना यतिभिः कर्तव्येत्याह-'समितय'-ईर्याद्याः, 'कषायाः'-क्रोधाद्या 'गौरवाणि'-ऋध्यादीनि 'इन्द्रियाणि'स्पर्शनादीनि 'मद'-जात्यादयो ‘ब्रह्मचर्यगुप्तयो'-वसत्याद्यास्तासु विषये यतना सुविहितानां कर्त्तव्यां। स्वाध्यायादींश्चाश्रित्येषा कर्त्तव्या । स्वाध्यायो वा वाचनादिः, विनयोऽभ्युत्थानादिः, तपोऽनशनादिशक्तिश्चित्तोत्साहस्ताभ्यस्तत् ॥२९५।। समितिद्वारे पञ्चापी-- समित्यादि समितीः क्रमेणाह-"जुग" गाहा । 'अव्वक्खित्ताउत्तो' त्ति अव्याक्षिप्तः शब्दादिषु रागद्वेषावगच्छन्नायुक्तो धर्मध्यानोपयुक्तः सन् ॥ "कजे" गाहा ।। 'विगहविसोत्तिय' 'परिवजिओ य ' त्ति-विकथा-स्त्रोकथादिर्विश्रोतसिकादुष्टान्तर्जल्परूपा ताभ्यां परिवर्जितश्च यतिर्भाषणासमितो भवति ।। २९७ ॥ 'बायाल' गाहा । द्विचत्वारिंशतमेषणाः शोधयति चर्जयति एष्यते अन्विष्यते पिण्डो यकाभिस्ता एषणा आधाकर्मादिदोषाः सर्वे सामान्यव्युत्पत्त्या गृह्यन्ते । तदुक्तम्-सोलसउग्गमदोसा, सोलस उप्पायणाए दोसा य । दस एसणाए दोसा, बायालीसं इय हवंति ॥ १॥ आहाकम्मुद्देसिय, पूइयकम्मे य मीसजाए य । ठवणा पाहुडियाए, | पाउयरकीयपामिच्चे ॥२॥ परियट्टिए अभिहडुभिन्नमालोहडे य अच्छिज्जे । अणिसटे अज्झोयरए, सोलस पिंडुग्गमे दोसा ॥३॥ धाईदूइनिमित्ते, आजीववणीमगे तिगिच्छा य । कोहे माणे माया, लोभे य हवंति दस एए ।। ४ ।। पुव्वि पच्छा संथव, विजा मंते य चुन्नजोगे य । उप्पायणाए दोसा, सोलसमे मूलकम्मे य ॥ ५॥ संकियमक्खिनिक्खित्त-पिहियसाहरियदायगुम्मीसे । अपरिणयलित्तछड़िय, एसणदोसा दस हवंति ॥ ६ ॥ भोजनदोषांश्च पञ्च शोधयति ते चामी-संजोयणा पमाणे इंगाले धूमकारणे
areerCornerosclerReace
आधाकर्मादिदोषाः सर्वे द्ववति ॥ १॥ आलाको अणिस? अझोयरण, सो मुख्य पच्छा संभव
॥ ४५१॥