SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ उपदेशमालाविशेषवृत्तौ | पावस्स दुचरितम पत्तो, खंदगदेवा पवन, जयपहुणो । दड्ढाए तेण तानाशः कुनृपापचा अत्युप्रपुण्य 20ezeareeroeveradeepeareroen जाणेइ नियाणमोहीए ।। ५३ ॥ इतश्च-निवदिन्नरयणकंवल-कप्पियनिम्मलनिसेजसंजुत्तं । रुहिरोहपंकटंकिय-रयहरणं खंदगगुरुस्स ॥ ५४॥ सरुहिरकरसंकाए, उप्पाडेऊणमाणियं कहवि । गिद्धमुहाओ गिद्धण, पाडियं अंबरम्गाओ ॥५५॥ करयलपल्हत्थिय IN आपत्सु दृढआणणाए अंतेउरोवविद्वाए । खुद्धमणाए पुरंदरजसा ससाए पुरो देसे ॥ ५६ ॥ दटठूणं पञ्चभिज्जाणिऊण तं सा धसकिया हियए । || धर्मतायां पुच्छंतीए नाय, पालगपावस्स दुचरियं ॥ ५७ ॥ पोक्कारंती पत्ता, तत्तो दंडइनिवस्स पासंमि । हा हा हयास निग्घिण ! किं IN स्कंदकाचार्यकारवियं तए एयं ।। ५८ ॥ एत्थंतरंमि पत्तो, खंदगदेवो भरेइ सावत्थिं । संवगवाउविउव्वणाए तणदारुभाराण ॥ ५९॥ सिरि कथा। मुणिसुव्वयपासे, उप्पाडेऊण नेइ नियभइणिं । सा पावइ पव्वज, जयपहुणो पउमहत्थेण ॥ ६० ॥ सावत्थी वि समत्था, दड्ढा तेणाऽमरेण सहसत्ति । तेणेव अग्गिणा ताणि, मुणिकरंकाणि दड्ढाणि ॥ ६१ ॥ दड्ढाए तेण तीए, बारसजोयणपमाणभूमीए । जाय रन्नं अज्जवि, जं गिज्जइ दंडगारन्नं ॥ ६२ ॥ उक्त च-" स्याद्देवदेवास्पदतद्वनानां, यदा विनाशः कुनृपापचारात् । मारो मुनीनां च तदातितूण, भङ्गो भवेत्तत्पुरदेशराज्ञाम् ॥ ६३॥” तथा-"त्रिवि त्रिभिर्मासैखिभिः पक्षस्त्रिभिर्दिनः। अत्युग्रपुण्यपापानामिहैव फलमश्नुते ॥ ६४ ॥” ॥ ४२ ॥ न त्वाश्चर्यमेतत् यदेते साधवो दुर्वृत्तस्य द्विजातेस्तथोपसर्ग तितिक्षांचक्रुः । न किंचिदाश्चर्यमित्याह जिणवयणसुइसकण्णा, अवगयसंसारघोरपेयाला । बालाण खमंति जई जइत्ति के इत्थ अच्छेरं ॥ ४३ ॥ न कुलं इत्थ पहाणं, हरिएसबलस्स किं कुलं आसी। आकंपिया तवेणं सुरावि जं पज्जुवासंति ॥ ४४ ॥ जिनवचनश्रुत्या सकर्णा अवगतघोरसंसारविचाराश्च अज्ञानानां सम्बन्धि वधबन्धादिभिर्यतयो यदि क्षमन्ते, तदाऽत्र किमाश्चर्य ? न किंचिदिति पेयालो विचारः । प्राकृतत्वात् घोरविशेषणस्य विशेष्यात्परनिपातः॥४३॥ क्षमादिगुणाधारत्वे सत्त्वमेवामीषां निमित्तं, कुलं तु प्रायिकमित्याह-"न कुलं" गाहा–स्पष्टा । नवरं हरिकेशा-मातङ्गविशेषाः । आकम्पिता-आवर्जिताः । तत्कथा पुनरियम् Deccccccccccc
SR No.023515
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages574
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy