SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ उपदेशमालाविशेषवृत्ती PCOCA वह जमहमेयस्स ! कारणं कम्मबंध भावेमाणो एगण खंदगमुगिंदो ।। acceena ॥ ३६ ।। " ता एत्थ भवसमुद्दे, सुलहाउ चेव आवयाउ दढं । भवसयदुहनिम्महणो, दुलहो पुण नवरि जिणधम्मो ॥३७॥" सो पुण कह कह वि मए, चिंतारयणं च कामधेणुव्व । कप्पदुमोव्व पत्तो, दुल्लहलंभो वि सुकयवसा ॥३८॥ इय एसो चिय आपत्सु दृढसफलो, मज्झ अणायरणदोसपरिहीणो । सच्चरणगुणपहाणो, जम्मोऽणाइम्मि संसारे ॥ ३९॥ केवलमेक्कमिमं चिय, चित्तं परित IN] धर्मतायां वइ जमहमेयस्स । विप्पस्स कम्मबंधस्स, कारणत्तेण वट्टामि ॥ ४०॥ एत्तो च्चिय ते नमिमो, जे मुणिणोऽणुत्तरं गया मोक्खं । स्कंदकाचार्यजम्हा ते जीवाणं, न कारणं कम्मबंधस्स ॥४१॥ सोएमि न अप्पाणं, एयं सोएमि कम्मपरतंतं । जिणवयणबाहिरमई, दुक्ख कथा । समुइँमि निवडतं ॥ ४२ ।। इय भावणाउ भावमाणो एगूणपंचसयसाहु । ते अंतगडा जाया, पीलिजंता महासत्ता ।। ४३ ॥ खुडगमेगं गुणगोरवागरं भत्तपञ्चखाणाय । दळूणुट्ठियमक्खेइ, पालगं खंदगमुणिंदो ॥४४|| एत्तियचारित्ति सुपत्तपीलणाउ मणागमुवसामो । जइ जाओ ताव कोवस्स, तुज्झ ता किंपि जंपेमि ।। ४५ ।। खुड्डगमेगं रक्खेसु, अहव में पढममेव पीलेसु । एवंपि तए कुब्वं. तएण सव्वं कयं भव्वं ॥ ४६॥ इय सोऊणं सोणिग-चूडामणिणा पयंडदंडेण । खणमेत्तणं तेणं, हहहा सो खंडिओ खुड्डो ॥४७॥ अथ तत्सन्निधिवर्तिभिरुक्ताऽन्योक्तिः आनन्दाय दृशोः पुरो न विहितो नो कर्णपूरीकृतश्चूडारत्नपदेक्षणं न निहितो प्रस्तः शशी राहुणा । इत्थं तेन कृते कृतं कुवलयैः केलीकुकूलं बला-दौचित्याचरणक्रमानहृदयो जानाति को वा जनः ।। ४८ ॥ सुहभावणाए जाओ अंतगडो केवली तओ सोवि । इय पेक्खंतो संतो, सूरी सुहझाणमुज्झेह ॥ ४९ ॥ कूणइ नियाणं जइ नाम, मज्झ तवसंजमस्स फलमस्थि । ता भाविभवंमि भविस्समस्स निवइस्स य वहाय ॥ ५० ॥ अइमहुरस्स वि खुंदिजमाणसारस्स गोणपाएहिं । निस्सूगत्तं किं नाम, कलमसालिस्स वि न होइ ॥५१॥ अइसीयलाओ चंदणकट्ठाओ निठूरेहिं निस्सटुं । IN | ॥१९ ॥ घटाउ किं न उद्वेइ, अहव अइदारुणो दहणो ॥५२॥ खिप्पं खंदगसूरी वि, तेण जंतेण पीलिओ संतो। अग्गिकुमारो जाओ, Domcccccccccves
SR No.023515
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages574
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy