SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ ४१९ अलंकारकौस्तुभः । अन्यैरुदीरितमलंकरणान्तरं य. . काव्यप्रकाशकथितं तदनुप्रवेशात् । संक्षेपतो बहुनिबन्धविभावनेना लंकारजातमिह चारु मया न्यरूपि ॥ विश्वेश्वरेण मननाचलेन साहित्यसिन्धुतः कृष्टः । पुरुषोत्तमहृदयगतः स्फुरत्वलंकारकौस्तुभः सुचिरम् ॥ वैधेयैर्यदि किंचिदत्र रभसादुद्भाव्यते दूषणं तेनाधातुरपारमार्थिकतया काचिन्न शक्या क्षतिः । विद्वद्भिः पुनरुच्यते यदि च तत्स्यात्तेन शोभा परा संतापोऽपि विभावयत्यतिशयं कार्तस्वरस्यानले ॥ इति श्रीलक्ष्मीधरसूनुविश्वेश्वरपण्डितकृतोऽलंकारकौस्तुभः संपूर्णः ।
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy