SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ २८२ - काव्यमाला। यथा'प्रत्यम्भो नवपुण्डरीकमुकुलश्रेणी, प्रतिक्ष्माधरं . पूर्णेन्दो रुचयः, प्रतिक्षितिरुहं वल्लीप्रसूनोत्करः । किं चान्यत्कथयामि वीर जगतीमालिङ्गति त्वद्यशो विस्तारे प्रतिदेशमेव दिविषत्स्रोतखतीनिर्झरः ॥' अत्रैकस्या एव कीर्तेः स्थलविशेषेषु तत्तद्योग्यरूपेणाध्यवसानम् । एवमेकस्य बहुभिातृभिरनेकप्रकारैर्ज्ञानेऽपि । यथा 'मल्लानामशनिर्गुणां नरवरः स्त्रीणां स्मरो मूर्तिमा___ न्गोपीनां खजनोऽसतां क्षितिभुजां शास्ताथ पित्रोः शिशुः । मृत्युर्भोजपतेविराडविदुषां तत्त्वं परं योगिनां वृष्णीनां परदेवतेति विदितो रङ्गं गतः साग्रजः ॥ न चेदं रूपकमेवेति वाच्यम् । मल्लसंबन्ध्यशन्यादेरप्रसिद्धतया तद्रूपेण रूपणासंभवात् । प्रकृतमल्लादिनिष्ठाशनित्वप्रकारकज्ञानवरूपाभिन्नावेदनविषय इत्यर्थात् । एवं च 'निमित्तभेदादेकस्य वस्तुनो यदनेकधा । उल्लेखनमनेकेन तदुल्लेखं प्रचक्षते ॥' यथा 'गजत्रातेति वृद्धाभिः श्रीकान्त इति यौवतैः। . यथास्थितश्च वृद्धाभिदृष्टः शौरिः सकौतुकम् ॥' इत्यत्रोल्लेखालंकारपार्थक्यं दीक्षितोक्तं चिन्त्यमिति न्यायपञ्चाननादयः । एवम्'अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः शृङ्गारैकरसः खयं नु मदनो मासो नु पुष्पाकरः । १. 'गोपानां' ख.
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy