SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ अलंकारकौस्तुभः । २८१ यथा वा मम'आकृष्टिर्हदयस्य विस्मयततेः सृष्टिदृशोर्बन्धनं प्रोल्लासो मकरध्वजस्य जगतीवामझुवां न्यकृतिः । उद्रेकः प्रमदस्य विभ्रमततेर्निर्दम्भमुज्जम्भणं __ प्रत्यासत्तिरसौ रसस्य जयति त्रस्यत्कुरङ्गेक्षणा ॥' एवं च _ 'अभेदेनाभिधाहेतुर्हेतोर्हेतुमता सह ।' इति साहित्यदर्पणोक्तहेत्वलंकारस्यात्रैवान्तर्भाव इति नातिरिक्तत्वशङ्कापि । तस्माद्भेदसत्त्वेऽप्यभेदाध्यवसायस्य सर्वस्याप्यन्यत्र निवेशो बोध्यः । द्वितीयभेदेऽप्यन्यत्वं यथाकथंचित्तत्प्रतीतिमात्रेण । यथा 'सा रामणीयकनिधेरधिदेवता वा . सौन्दर्यसारसमुदायनिकेतनं वा । तस्याः सखे नियतमिन्दुसुधामृणाल ज्योत्स्नादिकारणमभून्मदनश्च वेधाः ॥' अत्र मालतीसमवायिकारणे वेधसि च मृणालत्वाद्यारोपादन्यत्वावगमः । यथा वा'अस्याः स चारुमधुरेव कारुः श्वासं वितेने मलयानिलेन । अमूनि पुष्पैर्विदधेऽङ्गकानि चकार वाचं पिकपञ्चमेन ॥ यथा वा मम रुक्मिणीपरिणये'आरब्धं प्रथमं न किंचिदपि यैर्द्रव्यं न वारप्स्यते तैः कैश्चित्परमाणुभिः कमलभूस्तद्विग्रहं निर्ममे । . अन्यारम्भकनिष्ठजातिसमवच्छिन्नैर्यदारभ्यते सादृश्यं किल तन्निरूपितमहो तस्मिन्नुदेति ध्रुवम् ॥' अत्र सहेतुकोऽन्यत्वप्रत्यय इति विशेषः । एवम् एकत्वे वार्थस्य स्थानभेदेन नानारूपतया प्रतीत्यापि भेदप्रतीतिः । १. 'प्रतीप' ख. ३६
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy