SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ श्री विचार रत्नाकर 11911 ************************ तरङ्गः क्रमः ११ १३ १४ कर्मादप्रधान्यं न समुदाय एव प्राधान्ये वाच्यं १५ विचारा: पृथिव्यादिजीवत्वं वापीकूपवस्त्रादिषुपुण्यं न वा विप्रादिना पृष्टं उत्तरं औदयिकादिभावस्वरूपं १७ | १६ निद्रा न निषिद्धाः १८ अन्यदर्शनीनां ज्योतिषादीनि अतिशयवन्तः प्रशस्या इति न व्यामोहा विधेयः २१ मुनीनामाहारादिनिषेधका साधुतयाविदिताः तमुपदेशं ददति ते उभयेऽपि आगाढमिथ्यात्विनो, केवलिनामाहारं आगमिकं च १९ मूर्तीमूतयोः जीवकमणोः सम्बन्धः युक्तः २० साधुनां अवज्ञाकारी आगाढमिथ्यादृष्टिः भगवत्यां ऋषभदत्तादय एकादशाङ्गिनः तत्सम्बन्धाश्च एकादशाङ्गान्तः कथं घटते ? कथं वा द्वादशाङ्गयाः नित्यत्वं परेषां भोजनाद्यनुकम्पादानं निषेध न युक्तं ||३|| तृतीयतरङ्गः श्रीस्थानाङ्गविचाराः ॥ कृष्णपाक्षिकशुक्लपाक्षिकयो: स्वरूपं योगविधिसत्ता मुनीनामशुद्धाशनादि दानं न नरकफलं मातापित्रोर्भक्तियुक्ता न मात्र लौकिका पृष्ठं तरङ्गः क्रमः १६ ५ १६ ६ १७ ७ १८ ८ ९. २० १० २१ ११ २२ १२ १३ २३ २६ २६ २७ विचारा: उपस्थापनाक्षराणि सिद्धान्ताध्ययनं साधूनामेव सम्मतं न गृहस्थानां अल्पवृष्टि पुनरपि योगविधिसत्ताकं सूत्रं श्रावकानां छिद्रान्वेषिणो न व्यामोहो न अश्रावकधी: देवानामनागमहेतु शास्त्रं न उरगा एवाशीविषा मनुष्यादयोऽपि साधुनामाचार्योपाध्ययै सह कलहस्थानानि साधूनामपि यथोक्तवर्षातिक्रमे शास्त्राध्ययनं श्रावकाणां का कथा ? १४ श्री जिनशासने कुत्रापि हठो न विधेयः १५ तीर्थङ्करासनोपविष्टत्वाम् यादृशगस्तादृशः आचार्यतुल्यः इति १६ २९ २९ ३३ न युक्तं मात्र सिद्धांतोक्तं न प्रमाणं आगमश्रुताज्ञाधारणाजीतानां व्यवहारत्वेन प्रमाणं १७ धर्मपुण्ययोः प्रतिविशेषः १८ दुर्लभबोधिनः प्रतिमापलापिनः केचन स्थापनां नाङ्गीकुर्वते, सिद्धांते स्थापनायाः सत्यत्वं दानस्वरूपं १९ ३६ | ३८ ३८ के के के रे ४९ ************************ अनुक्रमः 11911
SR No.023510
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay Upadhyay, Vijayjjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy